Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 ata.h sa samaya.h kadaa bhavi.syati, etajj naanaabhaavaad yuuya.m saavadhaanaasti.s.thata, satarkaa"sca bhuutvaa praarthayadhva.m;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अतः स समयः कदा भविष्यति, एतज्ज्ञानाभावाद् यूयं सावधानास्तिष्ठत, सतर्काश्च भूत्वा प्रार्थयध्वं;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অতঃ স সমযঃ কদা ভৱিষ্যতি, এতজ্জ্ঞানাভাৱাদ্ যূযং সাৱধানাস্তিষ্ঠত, সতৰ্কাশ্চ ভূৎৱা প্ৰাৰ্থযধ্ৱং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অতঃ স সমযঃ কদা ভৱিষ্যতি, এতজ্জ্ঞানাভাৱাদ্ যূযং সাৱধানাস্তিষ্ঠত, সতর্কাশ্চ ভূৎৱা প্রার্থযধ্ৱং;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အတး သ သမယး ကဒါ ဘဝိၐျတိ, ဧတဇ္ဇ္ဉာနာဘာဝါဒ် ယူယံ သာဝဓာနာသ္တိၐ္ဌတ, သတရ္ကာၑ္စ ဘူတွာ ပြာရ္ထယဓွံ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 ataH sa samayaH kadA bhaviSyati, EtajjnjAnAbhAvAd yUyaM sAvadhAnAstiSThata, satarkAzca bhUtvA prArthayadhvaM;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:33
19 अन्तरसन्दर्भाः  

ato jaagrata.h santasti.s.thata, manujasuta.h kasmin dine kasmin da.n.de vaagami.syati, tad yu.smaabhi rna j naayate|


pa"syata gha.tanaata.h puurvva.m sarvvakaaryyasya vaarttaa.m yu.smabhyamadaam, yuuya.m saavadhaanaasti.s.thata|


ataeva yuuyamapi sajjamaanaasti.s.thata yato yasmin k.sa.ne ta.m naaprek.sadhve tasminneva k.sa.ne manu.syaputra aagami.syati|


yuuya.m prabhuyii"sukhrii.s.taruupa.m paricchada.m paridhaddhva.m sukhaabhilaa.sapuura.naaya "saariirikaacara.na.m maacarata|


yuuya.m jaag.rta vi"svaase susthiraa bhavata pauru.sa.m prakaa"sayata balavanto bhavata|


sarvvasamaye sarvvayaacanena sarvvapraarthanena caatmanaa praarthanaa.m kurudhva.m tadartha.m d.r.dhaakaa"nk.sayaa jaagrata.h sarvve.saa.m pavitralokaanaa.m k.rte sadaa praarthanaa.m kurudhva.m|


yuuya.m praarthanaayaa.m nitya.m pravarttadhva.m dhanyavaada.m kurvvantastatra prabuddhaasti.s.thata ca|


yathaa ka"scid ii"svarasyaanugrahaat na patet, yathaa ca tiktataayaa muula.m praruhya baadhaajanaka.m na bhavet tena ca bahavo.apavitraa na bhaveyu.h,


sarvve.saam antimakaala upasthitastasmaad yuuya.m subuddhaya.h praarthanaartha.m jaagrata"sca bhavata|


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


prabuddho bhava, ava"si.s.ta.m yadyat m.rtakalpa.m tadapi sabaliikuru yata ii"svarasya saak.saat tava karmmaa.ni na siddhaaniiti pramaa.na.m mayaa praapta.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्