मार्क 13:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script22 yatoneke mithyaakhrii.s.taa mithyaabhavi.syadvaadina"sca samupasthaaya bahuuni cihnaanyadbhutaani karmmaa.ni ca dar"sayi.syanti; tathaa yadi sambhavati tarhi manoniitalokaanaamapi mithyaamati.m janayi.syanti| अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari22 यतोनेके मिथ्याख्रीष्टा मिथ्याभविष्यद्वादिनश्च समुपस्थाय बहूनि चिह्नान्यद्भुतानि कर्म्माणि च दर्शयिष्यन्ति; तथा यदि सम्भवति तर्हि मनोनीतलोकानामपि मिथ्यामतिं जनयिष्यन्ति। अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script22 যতোনেকে মিথ্যাখ্ৰীষ্টা মিথ্যাভৱিষ্যদ্ৱাদিনশ্চ সমুপস্থায বহূনি চিহ্নান্যদ্ভুতানি কৰ্ম্মাণি চ দৰ্শযিষ্যন্তি; তথা যদি সম্ভৱতি তৰ্হি মনোনীতলোকানামপি মিথ্যামতিং জনযিষ্যন্তি| अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script22 যতোনেকে মিথ্যাখ্রীষ্টা মিথ্যাভৱিষ্যদ্ৱাদিনশ্চ সমুপস্থায বহূনি চিহ্নান্যদ্ভুতানি কর্ম্মাণি চ দর্শযিষ্যন্তি; তথা যদি সম্ভৱতি তর্হি মনোনীতলোকানামপি মিথ্যামতিং জনযিষ্যন্তি| अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script22 ယတောနေကေ မိထျာခြီၐ္ဋာ မိထျာဘဝိၐျဒွါဒိနၑ္စ သမုပသ္ထာယ ဗဟူနိ စိဟ္နာနျဒ္ဘုတာနိ ကရ္မ္မာဏိ စ ဒရ္ၑယိၐျန္တိ; တထာ ယဒိ သမ္ဘဝတိ တရှိ မနောနီတလောကာနာမပိ မိထျာမတိံ ဇနယိၐျန္တိ၊ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script22 yatOnEkE mithyAkhrISTA mithyAbhaviSyadvAdinazca samupasthAya bahUni cihnAnyadbhutAni karmmANi ca darzayiSyanti; tathA yadi sambhavati tarhi manOnItalOkAnAmapi mithyAmatiM janayiSyanti| अध्यायं द्रष्टव्यम् |
tvayaa d.r.s.to .asau pa"suraasiit nedaanii.m varttate kintu rasaatalaat tenodetavya.m vinaa"sa"sca gantavya.h| tato ye.saa.m naamaani jagata.h s.r.s.tikaalam aarabhya jiivanapustake likhitaani na vidyante te p.rthiviinivaasino bhuutam avarttamaanamupasthaasyanta nca ta.m pa"su.m d.r.s.tvaa"scaryya.m ma.msyante|