Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:19 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

19 yatastadaa yaad.r"sii durgha.tanaa gha.ti.syate taad.r"sii durgha.tanaa ii"svaras.r.s.te.h prathamamaarabhyaadya yaavat kadaapi na jaataa na jani.syate ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 यतस्तदा यादृशी दुर्घटना घटिष्यते तादृशी दुर्घटना ईश्वरसृष्टेः प्रथममारभ्याद्य यावत् कदापि न जाता न जनिष्यते च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যতস্তদা যাদৃশী দুৰ্ঘটনা ঘটিষ্যতে তাদৃশী দুৰ্ঘটনা ঈশ্ৱৰসৃষ্টেঃ প্ৰথমমাৰভ্যাদ্য যাৱৎ কদাপি ন জাতা ন জনিষ্যতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যতস্তদা যাদৃশী দুর্ঘটনা ঘটিষ্যতে তাদৃশী দুর্ঘটনা ঈশ্ৱরসৃষ্টেঃ প্রথমমারভ্যাদ্য যাৱৎ কদাপি ন জাতা ন জনিষ্যতে চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယတသ္တဒါ ယာဒၖၑီ ဒုရ္ဃဋနာ ဃဋိၐျတေ တာဒၖၑီ ဒုရ္ဃဋနာ ဤၑွရသၖၐ္ဋေး ပြထမမာရဘျာဒျ ယာဝတ် ကဒါပိ န ဇာတာ န ဇနိၐျတေ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yatastadA yAdRzI durghaTanA ghaTiSyatE tAdRzI durghaTanA IzvarasRSTEH prathamamArabhyAdya yAvat kadApi na jAtA na janiSyatE ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:19
17 अन्तरसन्दर्भाः  

aa jagadaarambhaad etatkaalaparyyananta.m yaad.r"sa.h kadaapi naabhavat na ca bhavi.syati taad.r"so mahaakle"sastadaaniim upasthaasyati|


kintu s.r.s.teraadau ii"svaro naraan pu.mruupe.na striiruupe.na ca sasarja|


yu.smaaka.m palaayana.m "siitakaale yathaa na bhavati tadartha.m praarthayadhva.m|


apara nca parame"svaro yadi tasya samayasya sa.mk.sepa.m na karoti tarhi kasyaapi praa.nabh.rto rak.saa bhavitu.m na "sak.syati, kintu yaan janaan manoniitaan akarot te.saa.m svamanoniitaanaa.m heto.h sa tadanehasa.m sa.mk.sepsyati|


tato mayokta.m he maheccha bhavaaneva tat jaanaati| tena kathita.m, ime mahaakle"samadhyaad aagatya meे.sa"saavakasya rudhire.na sviiyaparicchadaan prak.saalitavanta.h "sukliik.rtavanta"sca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्