Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 13:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 kintu yadaa te yu.smaan dh.rtvaa samarpayi.syanti tadaa yuuya.m yadyad uttara.m daasyatha, tadagra tasya vivecana.m maa kuruta tadartha.m ki ncidapi maa cintayata ca, tadaanii.m yu.smaaka.m mana.hsu yadyad vaakyam upasthaapayi.syate tadeva vadi.syatha, yato yuuya.m na tadvaktaara.h kintu pavitra aatmaa tasya vaktaa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 किन्तु यदा ते युष्मान् धृत्वा समर्पयिष्यन्ति तदा यूयं यद्यद् उत्तरं दास्यथ, तदग्र तस्य विवेचनं मा कुरुत तदर्थं किञ्चिदपि मा चिन्तयत च, तदानीं युष्माकं मनःसु यद्यद् वाक्यम् उपस्थापयिष्यते तदेव वदिष्यथ, यतो यूयं न तद्वक्तारः किन्तु पवित्र आत्मा तस्य वक्ता।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 কিন্তু যদা তে যুষ্মান্ ধৃৎৱা সমৰ্পযিষ্যন্তি তদা যূযং যদ্যদ্ উত্তৰং দাস্যথ, তদগ্ৰ তস্য ৱিৱেচনং মা কুৰুত তদৰ্থং কিঞ্চিদপি মা চিন্তযত চ, তদানীং যুষ্মাকং মনঃসু যদ্যদ্ ৱাক্যম্ উপস্থাপযিষ্যতে তদেৱ ৱদিষ্যথ, যতো যূযং ন তদ্ৱক্তাৰঃ কিন্তু পৱিত্ৰ আত্মা তস্য ৱক্তা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 কিন্তু যদা তে যুষ্মান্ ধৃৎৱা সমর্পযিষ্যন্তি তদা যূযং যদ্যদ্ উত্তরং দাস্যথ, তদগ্র তস্য ৱিৱেচনং মা কুরুত তদর্থং কিঞ্চিদপি মা চিন্তযত চ, তদানীং যুষ্মাকং মনঃসু যদ্যদ্ ৱাক্যম্ উপস্থাপযিষ্যতে তদেৱ ৱদিষ্যথ, যতো যূযং ন তদ্ৱক্তারঃ কিন্তু পৱিত্র আত্মা তস্য ৱক্তা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ကိန္တု ယဒါ တေ ယုၐ္မာန် ဓၖတွာ သမရ္ပယိၐျန္တိ တဒါ ယူယံ ယဒျဒ် ဥတ္တရံ ဒါသျထ, တဒဂြ တသျ ဝိဝေစနံ မာ ကုရုတ တဒရ္ထံ ကိဉ္စိဒပိ မာ စိန္တယတ စ, တဒါနီံ ယုၐ္မာကံ မနးသု ယဒျဒ် ဝါကျမ် ဥပသ္ထာပယိၐျတေ တဒေဝ ဝဒိၐျထ, ယတော ယူယံ န တဒွက္တာရး ကိန္တု ပဝိတြ အာတ္မာ တသျ ဝက္တာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 kintu yadA tE yuSmAn dhRtvA samarpayiSyanti tadA yUyaM yadyad uttaraM dAsyatha, tadagra tasya vivEcanaM mA kuruta tadarthaM kinjcidapi mA cintayata ca, tadAnIM yuSmAkaM manaHsu yadyad vAkyam upasthApayiSyatE tadEva vadiSyatha, yatO yUyaM na tadvaktAraH kintu pavitra AtmA tasya vaktA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 13:11
25 अन्तरसन्दर्भाः  

n.rbhya.h saavadhaanaa bhavata; yatastai ryuuya.m raajasa.msadi samarpi.syadhve te.saa.m bhajanagehe prahaari.syadhve|


tadaa bhraataa bhraatara.m pitaa putra.m ghaatanaartha.m parahaste.su samarpayi.syate, tathaa patyaani maataapitro rvipak.satayaa tau ghaatayi.syanti|


kintu yuuyam aatmaarthe saavadhaanaasti.s.thata, yato lokaa raajasabhaayaa.m yu.smaan samarpayi.syanti, tathaa bhajanag.rhe prahari.syanti; yuuya.m madarthe de"saadhipaan bhuupaa.m"sca prati saak.syadaanaaya te.saa.m sammukhe upasthaapayi.syadhve|


kintu sarvvaasaametaasaa.m gha.tanaanaa.m puurvva.m lokaa yu.smaan dh.rtvaa taa.dayi.syanti, bhajanaalaye kaaraayaa nca samarpayi.syanti mama naamakaara.naad yu.smaan bhuupaanaa.m "saasakaanaa nca sammukha.m ne.syanti ca|


tadaa yohan pratyavocad ii"svare.na na datte kopi manuja.h kimapi praaptu.m na "saknoti|


tasmaat sarvve pavitre.naatmanaa paripuur.naa.h santa aatmaa yathaa vaacitavaan tadanusaare.naanyade"siiyaanaa.m bhaa.saa uktavanta.h|


ya.m yii"su.m yuuya.m parakare.su samaarpayata tato ya.m piilaato mocayitum eैcchat tathaapi yuuya.m tasya saak.saan naa"ngiik.rtavanta ibraahiima ishaako yaakuuba"sce"svaro.arthaad asmaaka.m puurvvapuru.saa.naam ii"svara.h svaputrasya tasya yii"so rmahimaana.m praakaa"sayat|


ittha.m praarthanayaa yatra sthaane te sabhaayaam aasan tat sthaana.m praakampata; tata.h sarvve pavitre.naatmanaa paripuur.naa.h santa ii"svarasya kathaam ak.sobhe.na praacaarayan|


kintu stiphaano j naanena pavitre.naatmanaa ca iid.r"sii.m kathaa.m kathitavaan yasyaaste aapatti.m karttu.m naa"saknuvan|


tadaa mahaasabhaasthaa.h sarvve ta.m prati sthiraa.m d.r.s.ti.m k.rtvaa svargaduutamukhasad.r"sa.m tasya mukham apa"syan|


kintu stiphaana.h pavitre.naatmanaa puur.no bhuutvaa gaga.na.m prati sthirad.r.s.ti.m k.rtvaa ii"svarasya dak.si.ne da.n.daayamaana.m yii"su nca vilokya kathitavaan;


taccaasmaabhi rmaanu.sikaj naanasya vaakyaani "sik.sitvaa kathyata iti nahi kintvaatmato vaakyaani "sik.sitvaatmikai rvaakyairaatmika.m bhaava.m prakaa"sayadbhi.h kathyate|


puurvvayuge.su maanavasantaanaasta.m j naapitaa naasan kintvadhunaa sa bhaavastasya pavitraan preritaan bhavi.syadvaadina"sca pratyaatmanaa prakaa"sito.abhavat;


yu.smaaka.m kasyaapi j naanaabhaavo yadi bhavet tarhi ya ii"svara.h saralabhaavena tiraskaara nca vinaa sarvvebhyo dadaati tata.h sa yaacataa.m tatastasmai daayi.syate|


tatastai rvi.sayaiste yanna svaan kintvasmaan upakurvvantyetat te.saa.m nika.te praakaa"syata| yaa.m"sca taan vi.sayaan divyaduutaa apyavanata"siraso niriik.situm abhila.santi te vi.sayaa.h saamprata.m svargaat pre.sitasya pavitrasyaatmana.h sahaayyaad yu.smatsamiipe susa.mvaadapracaarayit.rbhi.h praakaa"syanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्