Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 tata.h para.m sopara.m daasa.m praahi.not tadaa te ta.m jaghnu.h, evam aneke.saa.m kasyacit prahaara.h kasyacid vadha"sca tai.h k.rta.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 ततः परं सोपरं दासं प्राहिणोत् तदा ते तं जघ्नुः, एवम् अनेकेषां कस्यचित् प्रहारः कस्यचिद् वधश्च तैः कृतः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 ততঃ পৰং সোপৰং দাসং প্ৰাহিণোৎ তদা তে তং জঘ্নুঃ, এৱম্ অনেকেষাং কস্যচিৎ প্ৰহাৰঃ কস্যচিদ্ ৱধশ্চ তৈঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 ততঃ পরং সোপরং দাসং প্রাহিণোৎ তদা তে তং জঘ্নুঃ, এৱম্ অনেকেষাং কস্যচিৎ প্রহারঃ কস্যচিদ্ ৱধশ্চ তৈঃ কৃতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတး ပရံ သောပရံ ဒါသံ ပြာဟိဏောတ် တဒါ တေ တံ ဇဃ္နုး, ဧဝမ် အနေကေၐာံ ကသျစိတ် ပြဟာရး ကသျစိဒ် ဝဓၑ္စ တဲး ကၖတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tataH paraM sOparaM dAsaM prAhiNOt tadA tE taM jaghnuH, Evam anEkESAM kasyacit prahAraH kasyacid vadhazca taiH kRtaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:5
11 अन्तरसन्दर्भाः  

anye lokaastasya daaseyaan dh.rtvaa dauraatmya.m vyavah.rtya taanavadhi.su.h|


he yiruu"saalam he yiruu"saalam nagari tva.m bhavi.syadvaadino hatavatii, tava samiipa.m preritaa.m"sca paa.saa.nairaahatavatii, yathaa kukku.tii "saavakaan pak.saadha.h sa.mg.rhlaati, tathaa tava santaanaan sa.mgrahiitu.m aha.m bahuvaaram aiccha.m; kintu tva.m na samamanyathaa.h|


tadaa aanandata, tathaa bh.r"sa.m hlaadadhva nca, yata.h svarge bhuuyaa.msi phalaani lapsyadhve; te yu.smaaka.m puraatanaan bhavi.syadvaadino.api taad.rg ataa.dayan|


tata.h sa punaranyameka.m bh.rtya.m pra.sayaamaasa, kintu te k.r.siivalaa.h paa.saa.naaghaataistasya "siro bha"nktvaa saapamaana.m ta.m vyasarjan|


tata.h para.m mayaa svaputre prahite te tamava"sya.m samma.msyante, ityuktvaava"se.se te.saa.m sannidhau nijapriyam advitiiya.m putra.m pre.sayaamaasa|


kintvaha.m yu.smaan vadaami , eliyaarthe lipi ryathaaste tathaiva sa etya yayau, lokaa: svecchaanuruupa.m tamabhivyavaharanti sma|


ata eva sa yathaa dayaalu ryuuyamapi taad.r"saa dayaalavo bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्