Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:44 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

44 yataste prabhuutadhanasya ki ncit nirak.sipan kintu diineya.m svadinayaapanayogya.m ki ncidapi na sthaapayitvaa sarvvasva.m nirak.sipat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 यतस्ते प्रभूतधनस्य किञ्चित् निरक्षिपन् किन्तु दीनेयं स्वदिनयापनयोग्यं किञ्चिदपि न स्थापयित्वा सर्व्वस्वं निरक्षिपत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 যতস্তে প্ৰভূতধনস্য কিঞ্চিৎ নিৰক্ষিপন্ কিন্তু দীনেযং স্ৱদিনযাপনযোগ্যং কিঞ্চিদপি ন স্থাপযিৎৱা সৰ্ৱ্ৱস্ৱং নিৰক্ষিপৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 যতস্তে প্রভূতধনস্য কিঞ্চিৎ নিরক্ষিপন্ কিন্তু দীনেযং স্ৱদিনযাপনযোগ্যং কিঞ্চিদপি ন স্থাপযিৎৱা সর্ৱ্ৱস্ৱং নিরক্ষিপৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ယတသ္တေ ပြဘူတဓနသျ ကိဉ္စိတ် နိရက္ၐိပန် ကိန္တု ဒီနေယံ သွဒိနယာပနယောဂျံ ကိဉ္စိဒပိ န သ္ထာပယိတွာ သရွွသွံ နိရက္ၐိပတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 yatastE prabhUtadhanasya kinjcit nirakSipan kintu dInEyaM svadinayApanayOgyaM kinjcidapi na sthApayitvA sarvvasvaM nirakSipat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:44
16 अन्तरसन्दर्भाः  

tadaa yii"su.h "si.syaan aahuuya kathitavaan yu.smaanaha.m yathaartha.m vadaami ye ye bhaa.n.daagaare.asmina dhanaani ni.hk.sipanti sma tebhya.h sarvvebhya iya.m vidhavaa daridraadhikam ni.hk.sipati sma|


asyaa yathaasaadhya.m tathaivaakarodiya.m, "sma"saanayaapanaat puurvva.m sametya madvapu.si tailam amarddayat|


tayo.h kani.s.tha.h putra.h pitre kathayaamaasa, he pitastava sampattyaa yama.m"sa.m praapsyaamyaha.m vibhajya ta.m dehi, tata.h pitaa nijaa.m sampatti.m vibhajya taabhyaa.m dadau|


kintu tava ya.h putro ve"syaagamanaadibhistava sampattim apavyayitavaan tasminnaagatamaatre tasyaiva nimitta.m pu.s.ta.m govatsa.m maaritavaan|


dvaada"savar.saa.ni pradararogagrastaa naanaa vaidyai"scikitsitaa sarvvasva.m vyayitvaapi svaasthya.m na praaptaa yaa yo.sit saa yii"so.h pa"scaadaagatya tasya vastragranthi.m paspar"sa|


saa.msaarikajiivikaapraapto yo jana.h svabhraatara.m diina.m d.r.s.tvaa tasmaat sviiyadayaa.m ru.naddhi tasyaantara ii"svarasya prema katha.m ti.s.thet?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्