Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 pa"scaad ekaa daridraa vidhavaa samaagatya dvipa.namuulyaa.m mudraikaa.m tatra nirak.sipat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 पश्चाद् एका दरिद्रा विधवा समागत्य द्विपणमूल्यां मुद्रैकां तत्र निरक्षिपत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 পশ্চাদ্ একা দৰিদ্ৰা ৱিধৱা সমাগত্য দ্ৱিপণমূল্যাং মুদ্ৰৈকাং তত্ৰ নিৰক্ষিপৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 পশ্চাদ্ একা দরিদ্রা ৱিধৱা সমাগত্য দ্ৱিপণমূল্যাং মুদ্রৈকাং তত্র নিরক্ষিপৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 ပၑ္စာဒ် ဧကာ ဒရိဒြာ ဝိဓဝါ သမာဂတျ ဒွိပဏမူလျာံ မုဒြဲကာံ တတြ နိရက္ၐိပတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 pazcAd EkA daridrA vidhavA samAgatya dvipaNamUlyAM mudraikAM tatra nirakSipat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:42
9 अन्तरसन्दर्भाः  

ya"sca ka"scit ete.saa.m k.sudranaraa.naam ya.m ka ncanaika.m "si.sya iti viditvaa ka.msaika.m "siitalasalila.m tasmai datte, yu.smaanaha.m tathya.m vadaami, sa kenaapi prakaare.na phalena na va nci.syate|


tarhi tvaamaha.m taththa.m braviimi, "se.sakapardake.api na pari"sodhite tasmaat sthaanaat kadaapi bahiraagantu.m na "sak.syasi|


tadanantara.m lokaa bhaa.n.daagaare mudraa yathaa nik.sipanti bhaa.n.daagaarasya sammukhe samupavi"sya yii"sustadavaluloka; tadaanii.m bahavo dhaninastasya madhye bahuuni dhanaani nirak.sipan|


tadaa yii"su.h "si.syaan aahuuya kathitavaan yu.smaanaha.m yathaartha.m vadaami ye ye bhaa.n.daagaare.asmina dhanaani ni.hk.sipanti sma tebhya.h sarvvebhya iya.m vidhavaa daridraadhikam ni.hk.sipati sma|


tarhi tvaamaha.m vadaami tvayaa ni.h"se.sa.m kapardake.su na pari"sodhite.su tva.m tato mukti.m praaptu.m na "sak.syasi|


etarhi kaaciddiinaa vidhavaa pa.nadvaya.m nik.sipati tad dadar"sa|


yasmin icchukataa vidyate tena yanna dhaaryyate tasmaat so.anug.rhyata iti nahi kintu yad dhaaryyate tasmaadeva|


vastuto bahukle"sapariik.saasamaye te.saa.m mahaanando.atiivadiinataa ca vadaanyataayaa.h pracuraphalam aphalayataa.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्