Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:31 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

31 tathaa "svaprativaasini svavat prema kurudhva.m," e.saa yaa dvitiiyaaj naa saa taad.r"sii; etaabhyaa.m dvaabhyaam aaj naabhyaam anyaa kaapyaaj naa "sre.s.thaa naasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तथा "स्वप्रतिवासिनि स्ववत् प्रेम कुरुध्वं," एषा या द्वितीयाज्ञा सा तादृशी; एताभ्यां द्वाभ्याम् आज्ञाभ्याम् अन्या काप्याज्ञा श्रेष्ठा नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তথা "স্ৱপ্ৰতিৱাসিনি স্ৱৱৎ প্ৰেম কুৰুধ্ৱং," এষা যা দ্ৱিতীযাজ্ঞা সা তাদৃশী; এতাভ্যাং দ্ৱাভ্যাম্ আজ্ঞাভ্যাম্ অন্যা কাপ্যাজ্ঞা শ্ৰেষ্ঠা নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তথা "স্ৱপ্রতিৱাসিনি স্ৱৱৎ প্রেম কুরুধ্ৱং," এষা যা দ্ৱিতীযাজ্ঞা সা তাদৃশী; এতাভ্যাং দ্ৱাভ্যাম্ আজ্ঞাভ্যাম্ অন্যা কাপ্যাজ্ঞা শ্রেষ্ঠা নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တထာ "သွပြတိဝါသိနိ သွဝတ် ပြေမ ကုရုဓွံ," ဧၐာ ယာ ဒွိတီယာဇ္ဉာ သာ တာဒၖၑီ; ဧတာဘျာံ ဒွါဘျာမ် အာဇ္ဉာဘျာမ် အနျာ ကာပျာဇ္ဉာ ၑြေၐ္ဌာ နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tathA "svaprativAsini svavat prEma kurudhvaM," ESA yA dvitIyAjnjA sA tAdRzI; EtAbhyAM dvAbhyAm AjnjAbhyAm anyA kApyAjnjA zrESThA nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:31
15 अन्तरसन्दर्भाः  

yuu.smaan pratiitare.saa.m yaad.r"so vyavahaaro yu.smaaka.m priya.h, yuuya.m taan prati taad.r"saaneva vyavahaaraan vidhatta; yasmaad vyavasthaabhavi.syadvaadinaa.m vacanaanaam iti saaram|


tadaa sodhyaapakastamavadat, he guro satya.m bhavaan yathaartha.m proktavaan yata ekasmaad ii"svaraad anyo dvitiiya ii"svaro naasti;


tata.h sovadat, tva.m sarvvaanta.hkara.nai.h sarvvapraa.nai.h sarvva"saktibhi.h sarvvacittai"sca prabhau parame"svare prema kuru, samiipavaasini svavat prema kuru ca|


yasmaat tva.m samiipavaasini svavat prema kuryyaa ityekaaj naa k.rtsnaayaa vyavasthaayaa.h saarasa.mgraha.h|


ata ii"svare ya.h priiyate sa sviiyabhraataryyapi priiyataam iyam aaj naa tasmaad asmaabhi rlabdhaa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्