Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 "he israayellokaa avadhatta, asmaaka.m prabhu.h parame"svara eka eva,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 "हे इस्रायेल्लोका अवधत्त, अस्माकं प्रभुः परमेश्वर एक एव,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 "হে ইস্ৰাযেল্লোকা অৱধত্ত, অস্মাকং প্ৰভুঃ পৰমেশ্ৱৰ এক এৱ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 "হে ইস্রাযেল্লোকা অৱধত্ত, অস্মাকং প্রভুঃ পরমেশ্ৱর এক এৱ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 "ဟေ ဣသြာယေလ္လောကာ အဝဓတ္တ, အသ္မာကံ ပြဘုး ပရမေၑွရ ဧက ဧဝ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 "hE isrAyEllOkA avadhatta, asmAkaM prabhuH paramEzvara Eka Eva,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:29
16 अन्तरसन्दर्भाः  

ya"sca sute sutaayaa.m vaa mattodhika.m priiyate, seाpi na madarha.h|


ryuuya.m sarvve mitho bhraatara"sca| puna.h p.rthivyaa.m kamapi piteti maa sambudhyadhva.m, yato yu.smaakameka.h svargasthaeva pitaa|


tata.h sovadat, tva.m sarvvaanta.hkara.nai.h sarvvapraa.nai.h sarvva"saktibhi.h sarvvacittai"sca prabhau parame"svare prema kuru, samiipavaasini svavat prema kuru ca|


yasmaad eka ii"svaro vi"svaasaat tvakchedino vi"svaasenaatvakchedina"sca sapu.nyiikari.syati|


devataabaliprasaadabhak.sa.ne vayamida.m vidmo yat jaganmadhye ko.api devo na vidyate, eka"sce"svaro dvitiiyo naastiiti|


upade"sasya tvabhipreta.m phala.m nirmmalaanta.hkara.nena satsa.mvedena ni.skapa.tavi"svaasena ca yukta.m prema|


yata eko.advitiiya ii"svaro vidyate ki nce"svare maanave.su caiko .advitiiyo madhyastha.h


eka ii"svaro .astiiti tva.m pratye.si| bhadra.m karo.si| bhuutaa api tat pratiyanti kampante ca|


yo .asmaakam advitiiyastraa.nakarttaa sarvvaj na ii"svarastasya gaurava.m mahimaa paraakrama.h kart.rtva ncedaaniim anantakaala.m yaavad bhuuyaat| aamen|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्