Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 puna"sca "aham ibraahiima ii"svara ishaaka ii"svaro yaakuuba"sce"svara.h" yaamimaa.m kathaa.m stambamadhye ti.s.than ii"svaro muusaamavaadiit m.rtaanaamutthaanaarthe saa kathaa muusaalikhite pustake ki.m yu.smaabhi rnaapaa.thi?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 पुनश्च "अहम् इब्राहीम ईश्वर इस्हाक ईश्वरो याकूबश्चेश्वरः" यामिमां कथां स्तम्बमध्ये तिष्ठन् ईश्वरो मूसामवादीत् मृतानामुत्थानार्थे सा कथा मूसालिखिते पुस्तके किं युष्माभि र्नापाठि?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 পুনশ্চ "অহম্ ইব্ৰাহীম ঈশ্ৱৰ ইস্হাক ঈশ্ৱৰো যাকূবশ্চেশ্ৱৰঃ" যামিমাং কথাং স্তম্বমধ্যে তিষ্ঠন্ ঈশ্ৱৰো মূসামৱাদীৎ মৃতানামুত্থানাৰ্থে সা কথা মূসালিখিতে পুস্তকে কিং যুষ্মাভি ৰ্নাপাঠি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 পুনশ্চ "অহম্ ইব্রাহীম ঈশ্ৱর ইস্হাক ঈশ্ৱরো যাকূবশ্চেশ্ৱরঃ" যামিমাং কথাং স্তম্বমধ্যে তিষ্ঠন্ ঈশ্ৱরো মূসামৱাদীৎ মৃতানামুত্থানার্থে সা কথা মূসালিখিতে পুস্তকে কিং যুষ্মাভি র্নাপাঠি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ပုနၑ္စ "အဟမ် ဣဗြာဟီမ ဤၑွရ ဣသှာက ဤၑွရော ယာကူဗၑ္စေၑွရး" ယာမိမာံ ကထာံ သ္တမ္ဗမဓျေ တိၐ္ဌန် ဤၑွရော မူသာမဝါဒီတ် မၖတာနာမုတ္ထာနာရ္ထေ သာ ကထာ မူသာလိခိတေ ပုသ္တကေ ကိံ ယုၐ္မာဘိ ရ္နာပါဌိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 punazca "aham ibrAhIma Izvara ishAka IzvarO yAkUbazcEzvaraH" yAmimAM kathAM stambamadhyE tiSThan IzvarO mUsAmavAdIt mRtAnAmutthAnArthE sA kathA mUsAlikhitE pustakE kiM yuSmAbhi rnApAThi?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:26
16 अन्तरसन्दर्भाः  

apara nca, "sthapataya.h kari.syanti graavaa.na.m yantu tucchaka.m| praadhaanaprastara.h ko.ne sa eva sa.mbhavi.syati|


m.rtalokaanaamutthaana.m sati te na vivahanti vaagdattaa api na bhavanti, kintu svargiiyaduutaanaa.m sad.r"saa bhavanti|


adhikantu muusaa.h stambopaakhyaane parame"svara iibraahiima ii"svara ishaaka ii"svaro yaakuuba"sce"svara ityuktvaa m.rtaanaa.m "sma"saanaad utthaanasya pramaa.na.m lilekha|


tadaa yii"suravadat maa.m maa dhara, idaanii.m pitu.h samiipe uurddhvagamana.m na karomi kintu yo mama yu.smaaka nca pitaa mama yu.smaaka nce"svarastasya nika.ta uurddhvagamana.m karttum udyatosmi, imaa.m kathaa.m tva.m gatvaa mama bhraat.rga.na.m j naapaya|


ii"svare.na puurvva.m ye prad.r.s.taaste svakiiyalokaa apasaaritaa iti nahi| aparam eliyopaakhyaane "saastre yallikhitam aaste tad yuuya.m ki.m na jaaniitha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्