Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 tato yii"su.h pratyuvaaca "saastram ii"svara"sakti nca yuuyamaj naatvaa kimabhraamyata na?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 ततो यीशुः प्रत्युवाच शास्त्रम् ईश्वरशक्तिञ्च यूयमज्ञात्वा किमभ्राम्यत न?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 ততো যীশুঃ প্ৰত্যুৱাচ শাস্ত্ৰম্ ঈশ্ৱৰশক্তিঞ্চ যূযমজ্ঞাৎৱা কিমভ্ৰাম্যত ন?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 ততো যীশুঃ প্রত্যুৱাচ শাস্ত্রম্ ঈশ্ৱরশক্তিঞ্চ যূযমজ্ঞাৎৱা কিমভ্রাম্যত ন?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တတော ယီၑုး ပြတျုဝါစ ၑာသ္တြမ် ဤၑွရၑက္တိဉ္စ ယူယမဇ္ဉာတွာ ကိမဘြာမျတ န?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tatO yIzuH pratyuvAca zAstram Izvarazaktinjca yUyamajnjAtvA kimabhrAmyata na?

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:24
25 अन्तरसन्दर्भाः  

tato yii"su.h pratyavaadiit, yuuya.m dharmmapustakam ii"svariiyaa.m "sakti nca na vij naaya bhraantimanta.h|


tato yii"sustaan vilokya babhaa.se, tan narasyaasaadhya.m kintu ne"svarasya, yato hetorii"svarasya sarvva.m saadhyam|


atha m.rtaanaamutthaanakaale yadaa ta utthaasyanti tadaa te.saa.m kasya bhaaryyaa saa bhavi.syati? yataste saptaiva taa.m vyavahan|


m.rtalokaanaamutthaana.m sati te na vivahanti vaagdattaa api na bhavanti, kintu svargiiyaduutaanaa.m sad.r"saa bhavanti|


yata.h "sma"saanaat sa utthaapayitavya etasya dharmmapustakavacanasya bhaava.m te tadaa voddhu.m naa"sankuvan|


dharmmapustakaani yuuyam aalocayadhva.m tai rvaakyairanantaayu.h praapsyaama iti yuuya.m budhyadhve taddharmmapustakaani madarthe pramaa.na.m dadati|


tatrasthaa lokaa.h thi.salaniikiisthalokebhyo mahaatmaana aasan yata ittha.m bhavati na veti j naatu.m dine dine dharmmagranthasyaalocanaa.m k.rtvaa svaira.m kathaam ag.rhlan|


apara nca vaya.m yat sahi.s.nutaasaantvanayo rjanakena "saastre.na pratyaa"saa.m labhemahi tannimitta.m puurvvakaale likhitaani sarvvavacanaanyasmaakam upade"saarthameva lilikhire|


tadiiyamahaaparaakramasya mahatva.m kiid.rg anupama.m tat sarvva.m yu.smaan j naapayatu|


sa ca yayaa "saktyaa sarvvaa.nyeva svasya va"siikarttu.m paarayati tayaasmaakam adhama.m "sariira.m ruupaantariik.rtya svakiiyatejomaya"sariirasya samaakaara.m kari.syati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्