Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:2 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

2 tadanantara.m phalakaale k.r.siivalebhyo draak.saak.setraphalaani praaptu.m te.saa.m savidhe bh.rtyam eka.m praahi.not|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 तदनन्तरं फलकाले कृषीवलेभ्यो द्राक्षाक्षेत्रफलानि प्राप्तुं तेषां सविधे भृत्यम् एकं प्राहिणोत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 তদনন্তৰং ফলকালে কৃষীৱলেভ্যো দ্ৰাক্ষাক্ষেত্ৰফলানি প্ৰাপ্তুং তেষাং সৱিধে ভৃত্যম্ একং প্ৰাহিণোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 তদনন্তরং ফলকালে কৃষীৱলেভ্যো দ্রাক্ষাক্ষেত্রফলানি প্রাপ্তুং তেষাং সৱিধে ভৃত্যম্ একং প্রাহিণোৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 တဒနန္တရံ ဖလကာလေ ကၖၐီဝလေဘျော ဒြာက္ၐာက္ၐေတြဖလာနိ ပြာပ္တုံ တေၐာံ သဝိဓေ ဘၖတျမ် ဧကံ ပြာဟိဏောတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 tadanantaraM phalakAlE kRSIvalEbhyO drAkSAkSEtraphalAni prAptuM tESAM savidhE bhRtyam EkaM prAhiNOt|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:2
18 अन्तरसन्दर्भाः  

tadanantara.m phalasamaya upasthite sa phalaani praaptu.m k.r.siivalaanaa.m samiipa.m nijadaasaan pre.sayaamaasa|


anantara.m yii"su rd.r.s.taantena tebhya.h kathayitumaarebhe, ka"scideko draak.saak.setra.m vidhaaya taccaturdik.su vaara.nii.m k.rtvaa tanmadhye draak.saape.sa.naku.n.dam akhanat, tathaa tasya ga.damapi nirmmitavaan tatastatk.setra.m k.r.siivale.su samarpya duurade"sa.m jagaama|


kintu k.r.siivalaasta.m dh.rtvaa prah.rtya riktahasta.m visas.rju.h|


kintu yo jano.aj naatvaa prahaaraarha.m karmma karoti solpaprahaaraan praapsyati| yato yasmai baahulyena datta.m tasmaadeva baahulyena grahii.syate, maanu.saa yasya nika.te bahu samarpayanti tasmaad bahu yaacante|


atha phalakaale phalaani grahiitu k.r.siivalaanaa.m samiipe daasa.m praahi.not kintu k.r.siivalaasta.m prah.rtya riktahasta.m visasarju.h|


puraa ya ii"svaro bhavi.syadvaadibhi.h pit.rlokebhyo naanaasamaye naanaaprakaara.m kathitavaan


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्