Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 12:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 anantara.m yii"su rd.r.s.taantena tebhya.h kathayitumaarebhe, ka"scideko draak.saak.setra.m vidhaaya taccaturdik.su vaara.nii.m k.rtvaa tanmadhye draak.saape.sa.naku.n.dam akhanat, tathaa tasya ga.damapi nirmmitavaan tatastatk.setra.m k.r.siivale.su samarpya duurade"sa.m jagaama|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं यीशु र्दृष्टान्तेन तेभ्यः कथयितुमारेभे, कश्चिदेको द्राक्षाक्षेत्रं विधाय तच्चतुर्दिक्षु वारणीं कृत्वा तन्मध्ये द्राक्षापेषणकुण्डम् अखनत्, तथा तस्य गडमपि निर्म्मितवान् ततस्तत्क्षेत्रं कृषीवलेषु समर्प्य दूरदेशं जगाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং যীশু ৰ্দৃষ্টান্তেন তেভ্যঃ কথযিতুমাৰেভে, কশ্চিদেকো দ্ৰাক্ষাক্ষেত্ৰং ৱিধায তচ্চতুৰ্দিক্ষু ৱাৰণীং কৃৎৱা তন্মধ্যে দ্ৰাক্ষাপেষণকুণ্ডম্ অখনৎ, তথা তস্য গডমপি নিৰ্ম্মিতৱান্ ততস্তৎক্ষেত্ৰং কৃষীৱলেষু সমৰ্প্য দূৰদেশং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং যীশু র্দৃষ্টান্তেন তেভ্যঃ কথযিতুমারেভে, কশ্চিদেকো দ্রাক্ষাক্ষেত্রং ৱিধায তচ্চতুর্দিক্ষু ৱারণীং কৃৎৱা তন্মধ্যে দ্রাক্ষাপেষণকুণ্ডম্ অখনৎ, তথা তস্য গডমপি নির্ম্মিতৱান্ ততস্তৎক্ষেত্রং কৃষীৱলেষু সমর্প্য দূরদেশং জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ ယီၑု ရ္ဒၖၐ္ဋာန္တေန တေဘျး ကထယိတုမာရေဘေ, ကၑ္စိဒေကော ဒြာက္ၐာက္ၐေတြံ ဝိဓာယ တစ္စတုရ္ဒိက္ၐု ဝါရဏီံ ကၖတွာ တန္မဓျေ ဒြာက္ၐာပေၐဏကုဏ္ဍမ် အခနတ်, တထာ တသျ ဂဍမပိ နိရ္မ္မိတဝါန် တတသ္တတ္က္ၐေတြံ ကၖၐီဝလေၐု သမရ္ပျ ဒူရဒေၑံ ဇဂါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM yIzu rdRSTAntEna tEbhyaH kathayitumArEbhE, kazcidEkO drAkSAkSEtraM vidhAya taccaturdikSu vAraNIM kRtvA tanmadhyE drAkSApESaNakuNPam akhanat, tathA tasya gaPamapi nirmmitavAn tatastatkSEtraM kRSIvalESu samarpya dUradEzaM jagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 12:1
38 अन्तरसन्दर्भाः  

tadaanii.m sa d.r.s.taantaistaan ittha.m bahu"sa upadi.s.tavaan| pa"syata, ka"scit k.r.siivalo biijaani vaptu.m bahirjagaama,


kasyacijjanasya dvau sutaavaastaa.m sa ekasya sutasya samiipa.m gatvaa jagaada, he suta, tvamadya mama draak.saak.setre karmma kartu.m vraja|


aparameka.m d.r.s.taanta.m "s.r.nuta, ka"scid g.rhastha.h k.setre draak.saalataa ropayitvaa taccaturdik.su vaara.nii.m vidhaaya tanmadhye draak.saayantra.m sthaapitavaan, maa nca nca nirmmitavaan, tata.h k.r.sake.su tat k.setra.m samarpya svaya.m duurade"sa.m jagaama|


tadanantara.m phalasamaya upasthite sa phalaani praaptu.m k.r.siivalaanaa.m samiipa.m nijadaasaan pre.sayaamaasa|


apara.m sa etaad.r"sa.h kasyacit pu.msastulya.h, yo duurade"sa.m prati yaatraakaale nijadaasaan aahuuya te.saa.m svasvasaamarthyaanuruupam


ataeva te yii"su.m pratyavaadi.su rvaya.m tad vaktu.m na "saknuma.h| yii"suruvaaca, tarhi yenaade"sena karmmaa.nyetaani karomi, ahamapi yu.smabhya.m tanna kathayi.syaami|


yadvat ka"scit pumaan svanive"sanaad duurade"sa.m prati yaatraakara.nakaale daase.su svakaaryyasya bhaaramarpayitvaa sarvvaan sve sve karmma.ni niyojayati; apara.m dauvaarika.m jaagaritu.m samaadi"sya yaati, tadvan naraputra.h|


tatastaanaahuuya yii"su rd.r.s.taantai.h kathaa.m kathitavaan "saitaan katha.m "saitaana.m tyaajayitu.m "saknoti?


tadaa sa d.r.s.taantakathaabhi rbahuupadi.s.tavaan upadi"sa.m"sca kathitavaan,


katipayaat kaalaat para.m sa kani.s.thaputra.h samasta.m dhana.m sa.mg.rhya duurade"sa.m gatvaa du.s.taacara.nena sarvvaa.m sampatti.m naa"sayaamaasa|


kopi mahaalloko nijaartha.m raajatvapada.m g.rhiitvaa punaraagantu.m duurade"sa.m jagaama|


tadaa tau papracchatu.h kucaasaadayaavo bhavata.h kecchaa?


tata.h sa vyaajahaara, ii"svariiyaraajyasya guhyaani j naatu.m yu.smabhyamadhikaaro diiyate kintvanye yathaa d.r.s.tvaapi na pa"syanti "srutvaapi ma budhyante ca tadartha.m te.saa.m purastaat taa.h sarvvaa.h kathaa d.r.s.taantena kathyante|


mahaapraantarasthama.n.daliimadhye.api sa eva siinayaparvvatopari tena saarddha.m sa.mlaapino duutasya caasmatpit.rga.nasya madhyastha.h san asmabhya.m daatavyani jiivanadaayakaani vaakyaani lebhe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्