Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 maanavaad abhavaditi ced vadaamastarhi lokebhyo bhayamasti yato heto.h sarvve yohana.m satya.m bhavi.syadvaadina.m manyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 मानवाद् अभवदिति चेद् वदामस्तर्हि लोकेभ्यो भयमस्ति यतो हेतोः सर्व्वे योहनं सत्यं भविष्यद्वादिनं मन्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 মানৱাদ্ অভৱদিতি চেদ্ ৱদামস্তৰ্হি লোকেভ্যো ভযমস্তি যতো হেতোঃ সৰ্ৱ্ৱে যোহনং সত্যং ভৱিষ্যদ্ৱাদিনং মন্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 মানৱাদ্ অভৱদিতি চেদ্ ৱদামস্তর্হি লোকেভ্যো ভযমস্তি যতো হেতোঃ সর্ৱ্ৱে যোহনং সত্যং ভৱিষ্যদ্ৱাদিনং মন্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 မာနဝါဒ် အဘဝဒိတိ စေဒ် ဝဒါမသ္တရှိ လောကေဘျော ဘယမသ္တိ ယတော ဟေတေား သရွွေ ယောဟနံ သတျံ ဘဝိၐျဒွါဒိနံ မနျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 mAnavAd abhavaditi cEd vadAmastarhi lOkEbhyO bhayamasti yatO hEtOH sarvvE yOhanaM satyaM bhaviSyadvAdinaM manyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:32
15 अन्तरसन्दर्भाः  

tarhi yuuya.m ki.m dra.s.tu.m bahiragamata, kimeka.m bhavi.syadvaadina.m? tadeva satya.m| yu.smaanaha.m vadaami, sa bhavi.syadvaadinopi mahaan;


tasmaat n.rpatista.m hantumicchannapi lokebhyo vibhayaa ncakaara; yata.h sarvve yohana.m bhavi.syadvaadina.m menire|


kintu lokebhyo bibhyu.h, yato lokai.h sa bhavi.syadvaadiityaj naayi|


te paraspara.m vivektu.m praarebhire, tad ii"svaraad babhuuveti ced vadaamastarhi kutasta.m na pratyaita? kathametaa.m kathayi.syati|


ataeva te yii"su.m pratyavaadi.su rvaya.m tad vaktu.m na "saknuma.h| yii"suruvaaca, tarhi yenaade"sena karmmaa.nyetaani karomi, ahamapi yu.smabhya.m tanna kathayi.syaami|


tadaanii.m sa taanuddi"sya taa.m d.r.s.taantakathaa.m kathitavaan, ta ittha.m budvvaa ta.m dharttaamudyataa.h, kintu lokebhyo bibhyu.h, tadanantara.m te ta.m vihaaya vavraju.h|


yasmaad herod ta.m dhaarmmika.m satpuru.sa nca j naatvaa sammanya rak.sitavaan; tatkathaa.m "srutvaa tadanusaare.na bahuuni karmmaa.ni k.rtavaan h.r.s.tamanaastadupade"sa.m "srutavaa.m"sca|


sosmaaka.m viruddha.m d.r.s.taantamima.m kathitavaan iti j naatvaa pradhaanayaajakaa adhyaapakaa"sca tadaiva ta.m dhartu.m vavaa nchu.h kintu lokebhyo bibhyu.h|


pradhaanayaajakaa adhyaayakaa"sca yathaa ta.m hantu.m "saknuvanti tathopaayaam ace.s.tanta kintu lokebhyo bibhyu.h|


tato bahavo lokaastatsamiipam aagatya vyaaharan yohan kimapyaa"scaryya.m karmma naakarot kintvasmin manu.sye yaa ya.h kathaa akathayat taa.h sarvvaa.h satyaa.h;


tadaa mandirasya senaapati.h padaataya"sca tatra gatvaa cellokaa.h paa.saa.naan nik.sipyaasmaan maarayantiiti bhiyaa vinatyaacaara.m taan aanayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्