Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:27 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

27 anantara.m te puna ryiruu"saalama.m pravivi"su.h, yii"su ryadaa madhyemandiram itastato gacchati, tadaanii.m pradhaanayaajakaa upaadhyaayaa.h praa nca"sca tadantikametya kathaamimaa.m papracchu.h,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अनन्तरं ते पुन र्यिरूशालमं प्रविविशुः, यीशु र्यदा मध्येमन्दिरम् इतस्ततो गच्छति, तदानीं प्रधानयाजका उपाध्यायाः प्राञ्चश्च तदन्तिकमेत्य कथामिमां पप्रच्छुः,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অনন্তৰং তে পুন ৰ্যিৰূশালমং প্ৰৱিৱিশুঃ, যীশু ৰ্যদা মধ্যেমন্দিৰম্ ইতস্ততো গচ্ছতি, তদানীং প্ৰধানযাজকা উপাধ্যাযাঃ প্ৰাঞ্চশ্চ তদন্তিকমেত্য কথামিমাং পপ্ৰচ্ছুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অনন্তরং তে পুন র্যিরূশালমং প্রৱিৱিশুঃ, যীশু র্যদা মধ্যেমন্দিরম্ ইতস্ততো গচ্ছতি, তদানীং প্রধানযাজকা উপাধ্যাযাঃ প্রাঞ্চশ্চ তদন্তিকমেত্য কথামিমাং পপ্রচ্ছুঃ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အနန္တရံ တေ ပုန ရျိရူၑာလမံ ပြဝိဝိၑုး, ယီၑု ရျဒါ မဓျေမန္ဒိရမ် ဣတသ္တတော ဂစ္ဆတိ, တဒါနီံ ပြဓာနယာဇကာ ဥပါဓျာယား ပြာဉ္စၑ္စ တဒန္တိကမေတျ ကထာမိမာံ ပပြစ္ဆုး,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 anantaraM tE puna ryirUzAlamaM pravivizuH, yIzu ryadA madhyEmandiram itastatO gacchati, tadAnIM pradhAnayAjakA upAdhyAyAH prAnjcazca tadantikamEtya kathAmimAM papracchuH,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:27
10 अन्तरसन्दर्भाः  

tva.m kenaade"sena karmmaa.nyetaani karo.si? tathaitaani karmmaa.ni karttaa.m kenaadi.s.tosi?


tadaa nistaarotsavaki.nvahiinapuupotsavayoraarambhasya dinadvaye .ava"si.s.te pradhaanayaajakaa adhyaapakaa"sca kenaapi chalena yii"su.m dharttaa.m hantu nca m.rgayaa ncakrire;


yii"su.h sulemaano ni.hsaare.na gamanaagamane karoti,


san pratyuktavaan sarvvalokaanaa.m samak.sa.m kathaamakathaya.m gupta.m kaamapi kathaa.m na kathayitvaa yat sthaana.m yihuudiiyaa.h satata.m gacchanti tatra bhajanagehe mandire caa"sik.saya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्