Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:25 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

25 apara nca yu.smaasu praarthayitu.m samutthite.su yadi kopi yu.smaakam aparaadhii ti.s.thati, tarhi ta.m k.samadhva.m, tathaa k.rte yu.smaaka.m svargastha.h pitaapi yu.smaakamaagaa.mmi k.sami.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 अपरञ्च युष्मासु प्रार्थयितुं समुत्थितेषु यदि कोपि युष्माकम् अपराधी तिष्ठति, तर्हि तं क्षमध्वं, तथा कृते युष्माकं स्वर्गस्थः पितापि युष्माकमागांमि क्षमिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰঞ্চ যুষ্মাসু প্ৰাৰ্থযিতুং সমুত্থিতেষু যদি কোপি যুষ্মাকম্ অপৰাধী তিষ্ঠতি, তৰ্হি তং ক্ষমধ্ৱং, তথা কৃতে যুষ্মাকং স্ৱৰ্গস্থঃ পিতাপি যুষ্মাকমাগাংমি ক্ষমিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরঞ্চ যুষ্মাসু প্রার্থযিতুং সমুত্থিতেষু যদি কোপি যুষ্মাকম্ অপরাধী তিষ্ঠতি, তর্হি তং ক্ষমধ্ৱং, তথা কৃতে যুষ্মাকং স্ৱর্গস্থঃ পিতাপি যুষ্মাকমাগাংমি ক্ষমিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရဉ္စ ယုၐ္မာသု ပြာရ္ထယိတုံ သမုတ္ထိတေၐု ယဒိ ကောပိ ယုၐ္မာကမ် အပရာဓီ တိၐ္ဌတိ, တရှိ တံ က္ၐမဓွံ, တထာ ကၖတေ ယုၐ္မာကံ သွရ္ဂသ္ထး ပိတာပိ ယုၐ္မာကမာဂါံမိ က္ၐမိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparanjca yuSmAsu prArthayituM samutthitESu yadi kOpi yuSmAkam aparAdhI tiSThati, tarhi taM kSamadhvaM, tathA kRtE yuSmAkaM svargasthaH pitApi yuSmAkamAgAMmi kSamiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:25
13 अन्तरसन्दर्भाः  

ato vedyaa.h samiipa.m nijanaivedye samaaniite.api nijabhraatara.m prati kasmaaccit kaara.naat tva.m yadi do.sii vidyase, tadaanii.m tava tasya sm.rti rjaayate ca,


vaya.m yathaa nijaaparaadhina.h k.samaamahe, tathaivaasmaakam aparaadhaan k.samasva|


apara.m yadaa praarthayase, tadaa kapa.tina_iva maa kuru, yasmaat te bhajanabhavane raajamaargasya ko.ne ti.s.thanto lokaan dar"sayanta.h praarthayitu.m priiyante; aha.m yu.smaan tathya.m vadaami, te svakiiyaphala.m praapnuvan|


tato.asau phiruu"syekapaar"sve ti.s.than he ii"svara ahamanyalokavat lo.thayitaanyaayii paaradaarika"sca na bhavaami asya karasa ncaayinastulya"sca na, tasmaattvaa.m dhanya.m vadaami|


kintu sa karasa ncaayi duure ti.s.than svarga.m dra.s.tu.m necchan vak.sasi karaaghaata.m kurvvan he ii"svara paapi.s.tha.m maa.m dayasva, ittha.m praarthayaamaasa|


apara nca paraan do.si.no maa kuruta tasmaad yuuya.m do.siik.rtaa na bhavi.syatha; ada.n.dyaan maa da.n.dayata tasmaad yuuyamapi da.n.da.m na praapsyatha; pare.saa.m do.saan k.samadhva.m tasmaad yu.smaakamapi do.saa.h k.sami.syante|


yuuya.m paraspara.m hitai.si.na.h komalaanta.hkara.naa"sca bhavata| aparam ii"svara.h khrii.s.tena yadvad yu.smaaka.m do.saan k.samitavaan tadvad yuuyamapi paraspara.m k.samadhva.m|


yuuyam ekaikasyaacara.na.m sahadhva.m yena ca yasya kimapyaparaadhyate tasya ta.m do.sa.m sa k.samataa.m, khrii.s.to yu.smaaka.m do.saan yadvad k.samitavaan yuuyamapi tadvat kurudhva.m|


yo dayaa.m naacarati tasya vicaaro nirddayena kaari.syate, kintu dayaa vicaaram abhibhavi.syati|


taaveva jagadii"svarasyaantike ti.s.thantau jitav.rk.sau diipav.rk.sau ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्