Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 anantara.m praata.hkaale te tena maarge.na gacchantastamu.dumbaramahiiruha.m samuula.m "su.ska.m dad.r"su.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अनन्तरं प्रातःकाले ते तेन मार्गेण गच्छन्तस्तमुडुम्बरमहीरुहं समूलं शुष्कं ददृशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অনন্তৰং প্ৰাতঃকালে তে তেন মাৰ্গেণ গচ্ছন্তস্তমুডুম্বৰমহীৰুহং সমূলং শুষ্কং দদৃশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অনন্তরং প্রাতঃকালে তে তেন মার্গেণ গচ্ছন্তস্তমুডুম্বরমহীরুহং সমূলং শুষ্কং দদৃশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အနန္တရံ ပြာတးကာလေ တေ တေန မာရ္ဂေဏ ဂစ္ဆန္တသ္တမုဍုမ္ဗရမဟီရုဟံ သမူလံ ၑုၐ္ကံ ဒဒၖၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 anantaraM prAtaHkAlE tE tEna mArgENa gacchantastamuPumbaramahIruhaM samUlaM zuSkaM dadRzuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:20
14 अन्तरसन्दर्भाः  

kintu ravaavudite dagdhaani te.saa.m muulaapravi.s.tatvaat "su.skataa.m gataani ca|


sa pratyavadat, mama svargastha.h pitaa ya.m ka ncida"nkura.m naaropayat, sa utpaavdyate|


anantara.m prabhaate sati yii"su.h punarapi nagaramaagacchan k.sudhaartto babhuuva|


aparehani baithaniyaad aagamanasamaye k.sudhaartto babhuuva|


adyaarabhya kopi maanavastvatta.h phala.m na bhu njiita; imaa.m kathaa.m tasya "si.syaa.h "su"sruvu.h|


ya.h ka"scin mayi na ti.s.thati sa "su.ska"saakheva bahi rnik.sipyate lokaa"sca taa aah.rtya vahnau nik.sipya daahayanti|


kintu yaa bhuumi rgok.suraka.n.takav.rk.saan utpaadayati saa na graahyaa "saapaarhaa ca "se.se tasyaa daaho bhavi.syati|


yu.smaaka.m premabhojye.su te vighnajanakaa bhavanti, aatmambharaya"sca bhuutvaa nirlajjayaa yu.smaabhi.h saarddha.m bhu njate| te vaayubhi"scaalitaa nistoyameghaa hemantakaalikaa ni.sphalaa dvi rm.rtaa unmuulitaa v.rk.saa.h,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्