Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:17 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

17 lokaanupadi"san jagaada, mama g.rha.m sarvvajaatiiyaanaa.m praarthanaag.rham iti naamnaa prathita.m bhavi.syati etat ki.m "saastre likhita.m naasti? kintu yuuya.m tadeva coraa.naa.m gahvara.m kurutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 लोकानुपदिशन् जगाद, मम गृहं सर्व्वजातीयानां प्रार्थनागृहम् इति नाम्ना प्रथितं भविष्यति एतत् किं शास्त्रे लिखितं नास्ति? किन्तु यूयं तदेव चोराणां गह्वरं कुरुथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 লোকানুপদিশন্ জগাদ, মম গৃহং সৰ্ৱ্ৱজাতীযানাং প্ৰাৰ্থনাগৃহম্ ইতি নাম্না প্ৰথিতং ভৱিষ্যতি এতৎ কিং শাস্ত্ৰে লিখিতং নাস্তি? কিন্তু যূযং তদেৱ চোৰাণাং গহ্ৱৰং কুৰুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 লোকানুপদিশন্ জগাদ, মম গৃহং সর্ৱ্ৱজাতীযানাং প্রার্থনাগৃহম্ ইতি নাম্না প্রথিতং ভৱিষ্যতি এতৎ কিং শাস্ত্রে লিখিতং নাস্তি? কিন্তু যূযং তদেৱ চোরাণাং গহ্ৱরং কুরুথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 လောကာနုပဒိၑန် ဇဂါဒ, မမ ဂၖဟံ သရွွဇာတီယာနာံ ပြာရ္ထနာဂၖဟမ် ဣတိ နာမ္နာ ပြထိတံ ဘဝိၐျတိ ဧတတ် ကိံ ၑာသ္တြေ လိခိတံ နာသ္တိ? ကိန္တု ယူယံ တဒေဝ စောရာဏာံ ဂဟွရံ ကုရုထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 lOkAnupadizan jagAda, mama gRhaM sarvvajAtIyAnAM prArthanAgRham iti nAmnA prathitaM bhaviSyati Etat kiM zAstrE likhitaM nAsti? kintu yUyaM tadEva cOrANAM gahvaraM kurutha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:17
9 अन्तरसन्दर्भाः  

apara.m mandiramadhyena kimapi paatra.m vo.dhu.m sarvvajana.m nivaarayaamaasa|


avadat madg.rha.m praarthanaag.rhamiti lipiraaste kintu yuuya.m tadeva cairaa.naa.m gahvara.m kurutha|


tato mandirasya madhye gome.sapaaraavatavikrayi.no vaa.nijak.scopavi.s.taan vilokya


va.nijaa.m mudraadi vikiiryya aasanaani nyuubjiik.rtya paaraavatavikrayibhyo.akathayad asmaat sthaanaat sarvaa.nyetaani nayata, mama pitug.rha.m vaa.nijyag.rha.m maa kaar.s.ta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्