Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 11:13 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

13 tato duure sapatramu.dumbarapaadapa.m vilokya tatra ki ncit phala.m praaptu.m tasya sannik.r.s.ta.m yayau, tadaanii.m phalapaatanasya samayo naagacchati| tatastatropasthita.h patraa.ni vinaa kimapyapara.m na praapya sa kathitavaan,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 ततो दूरे सपत्रमुडुम्बरपादपं विलोक्य तत्र किञ्चित् फलं प्राप्तुं तस्य सन्निकृष्टं ययौ, तदानीं फलपातनस्य समयो नागच्छति। ततस्तत्रोपस्थितः पत्राणि विना किमप्यपरं न प्राप्य स कथितवान्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ততো দূৰে সপত্ৰমুডুম্বৰপাদপং ৱিলোক্য তত্ৰ কিঞ্চিৎ ফলং প্ৰাপ্তুং তস্য সন্নিকৃষ্টং যযৌ, তদানীং ফলপাতনস্য সমযো নাগচ্ছতি| ততস্তত্ৰোপস্থিতঃ পত্ৰাণি ৱিনা কিমপ্যপৰং ন প্ৰাপ্য স কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ততো দূরে সপত্রমুডুম্বরপাদপং ৱিলোক্য তত্র কিঞ্চিৎ ফলং প্রাপ্তুং তস্য সন্নিকৃষ্টং যযৌ, তদানীং ফলপাতনস্য সমযো নাগচ্ছতি| ততস্তত্রোপস্থিতঃ পত্রাণি ৱিনা কিমপ্যপরং ন প্রাপ্য স কথিতৱান্,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တတော ဒူရေ သပတြမုဍုမ္ဗရပါဒပံ ဝိလောကျ တတြ ကိဉ္စိတ် ဖလံ ပြာပ္တုံ တသျ သန္နိကၖၐ္ဋံ ယယော်, တဒါနီံ ဖလပါတနသျ သမယော နာဂစ္ဆတိ၊ တတသ္တတြောပသ္ထိတး ပတြာဏိ ဝိနာ ကိမပျပရံ န ပြာပျ သ ကထိတဝါန်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tatO dUrE sapatramuPumbarapAdapaM vilOkya tatra kinjcit phalaM prAptuM tasya sannikRSTaM yayau, tadAnIM phalapAtanasya samayO nAgacchati| tatastatrOpasthitaH patrANi vinA kimapyaparaM na prApya sa kathitavAn,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 11:13
10 अन्तरसन्दर्भाः  

tato maargapaar"sva u.dumbarav.rk.sameka.m vilokya tatsamiipa.m gatvaa patraa.ni vinaa kimapi na praapya ta.m paadapa.m provaaca, adyaarabhya kadaapi tvayi phala.m na bhavatu; tena tatk.sa.naat sa u.dumbaramaahiiruha.h "su.skataa.m gata.h|


aparehani baithaniyaad aagamanasamaye k.sudhaartto babhuuva|


adyaarabhya kopi maanavastvatta.h phala.m na bhu njiita; imaa.m kathaa.m tasya "si.syaa.h "su"sruvu.h|


akasmaad eko yaajakastena maarge.na gacchan ta.m d.r.s.tvaa maargaanyapaar"svena jagaama|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्