Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:52 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

52 tato yii"sustamuvaaca yaahi tava vi"svaasastvaa.m svasthamakaar.siit, tasmaat tatk.sa.na.m sa d.r.s.ti.m praapya pathaa yii"so.h pa"scaad yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

52 ततो यीशुस्तमुवाच याहि तव विश्वासस्त्वां स्वस्थमकार्षीत्, तस्मात् तत्क्षणं स दृष्टिं प्राप्य पथा यीशोः पश्चाद् ययौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

52 ততো যীশুস্তমুৱাচ যাহি তৱ ৱিশ্ৱাসস্ত্ৱাং স্ৱস্থমকাৰ্ষীৎ, তস্মাৎ তৎক্ষণং স দৃষ্টিং প্ৰাপ্য পথা যীশোঃ পশ্চাদ্ যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

52 ততো যীশুস্তমুৱাচ যাহি তৱ ৱিশ্ৱাসস্ত্ৱাং স্ৱস্থমকার্ষীৎ, তস্মাৎ তৎক্ষণং স দৃষ্টিং প্রাপ্য পথা যীশোঃ পশ্চাদ্ যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

52 တတော ယီၑုသ္တမုဝါစ ယာဟိ တဝ ဝိၑွာသသ္တွာံ သွသ္ထမကာရ္ၐီတ်, တသ္မာတ် တတ္က္ၐဏံ သ ဒၖၐ္ဋိံ ပြာပျ ပထာ ယီၑေား ပၑ္စာဒ် ယယော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

52 tatO yIzustamuvAca yAhi tava vizvAsastvAM svasthamakArSIt, tasmAt tatkSaNaM sa dRSTiM prApya pathA yIzOH pazcAd yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:52
22 अन्तरसन्दर्भाः  

etaani yadyad yuvaa.m "s.r.nutha.h pa"syatha"sca gatvaa tadvaarttaa.m yohana.m gadata.m|


anantara.m lokai statsamiipam aaniito bhuutagrastaandhamuukaikamanujastena svasthiik.rta.h, tata.h so.andho muuko dra.s.tu.m vaktu ncaarabdhavaan|


tato yii"su.h pratyavadat, he yo.sit, tava vi"svaaso mahaan tasmaat tava manobhila.sita.m sidyyatu, tena tasyaa.h kanyaa tasminneva da.n.de niraamayaabhavat|


tadanantaram andhakha ncalokaastasya samiipamaagataa.h, sa taan niraamayaan k.rtavaan|


tato yii"su.h kara.m prasaaryya tasyaa"nga.m sp.r"san vyaajahaara, sammanye.aha.m tva.m niraamayo bhava; tena sa tatk.sa.naat ku.s.thenaamoci|


tato yii"survadana.m paraavarttya taa.m jagaada, he kanye, tva.m susthiraa bhava, tava vi"svaasastvaa.m svasthaamakaar.siit| etadvaakye gaditaeva saa yo.sit svasthaabhuut|


tata.h sa aagatya tasyaa hasta.m dh.rtvaa taamudasthaapayat; tadaiva taa.m jvaro.atyaak.siit tata.h para.m saa taan si.seve|


tadaanii.m yii"sustaa.m gaditavaan, he kanye tava pratiitistvaam arogaamakarot tva.m k.seme.na vraja svarogaanmuktaa ca ti.s.tha|


tato yii"su.h punastasya nayanayo rhastaavarpayitvaa tasya netre unmiilayaamaasa; tasmaat sa svastho bhuutvaa spa.s.taruupa.m sarvvalokaan dadar"sa|


kintu sa taa.m naarii.m jagaada, tava vi"svaasastvaa.m paryyatraasta tva.m k.seme.na vraja|


yo jano mama naamnaasya baalaasyaatithya.m vidadhaati sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati sa mama prerakasyaatithya.m vidadhaati, yu.smaaka.m madhyeya.h sva.m sarvvasmaat k.sudra.m jaaniite sa eva "sre.s.tho bhavi.syati|


kopi manu.syo janmaandhaaya cak.su.sii adadaat jagadaarambhaad etaad.r"sii.m kathaa.m kopi kadaapi naa"s.r.not|


pa"scaad yii"su.h kathitavaan nayanahiinaa nayanaani praapnuvanti nayanavanta"scaandhaa bhavantiityabhipraaye.na jagadaaham aagaccham|


yathaa te mayi vi"svasya pavitriik.rtaanaa.m madhye bhaaga.m praapnuvanti tadabhipraaye.na te.saa.m j naanacak.suu.m.si prasannaani karttu.m tathaandhakaaraad diipti.m prati "saitaanaadhikaaraacca ii"svara.m prati matii.h paraavarttayitu.m te.saa.m samiipa.m tvaa.m pre.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्