Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:43 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

43 kintu yu.smaaka.m madhye na tathaa bhavi.syati, yu.smaaka.m madhye ya.h praadhaanya.m vaa nchati sa yu.smaaka.m sevako bhavi.syati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

43 किन्तु युष्माकं मध्ये न तथा भविष्यति, युष्माकं मध्ये यः प्राधान्यं वाञ्छति स युष्माकं सेवको भविष्यति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

43 কিন্তু যুষ্মাকং মধ্যে ন তথা ভৱিষ্যতি, যুষ্মাকং মধ্যে যঃ প্ৰাধান্যং ৱাঞ্ছতি স যুষ্মাকং সেৱকো ভৱিষ্যতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

43 কিন্তু যুষ্মাকং মধ্যে ন তথা ভৱিষ্যতি, যুষ্মাকং মধ্যে যঃ প্রাধান্যং ৱাঞ্ছতি স যুষ্মাকং সেৱকো ভৱিষ্যতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

43 ကိန္တု ယုၐ္မာကံ မဓျေ န တထာ ဘဝိၐျတိ, ယုၐ္မာကံ မဓျေ ယး ပြာဓာနျံ ဝါဉ္ဆတိ သ ယုၐ္မာကံ သေဝကော ဘဝိၐျတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

43 kintu yuSmAkaM madhyE na tathA bhaviSyati, yuSmAkaM madhyE yaH prAdhAnyaM vAnjchati sa yuSmAkaM sEvakO bhaviSyati,

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:43
15 अन्तरसन्दर्भाः  

kintu yii"sustaan samaahuuya babhaa.se, anyade"siiyaanaa.m raajatva.m ye kurvvanti te te.saameva prabhutva.m kurvvanti, tathaa ye mahaalokaaste te.saam adhipatitva.m kurvvantiiti yuuya.m jaaniitha|


yu.smaaka.m yo mahaan bhavitumicchati sa sarvve.saa.m ki"nkaro bhavi.syati|


tata.h sa upavi"sya dvaada"sa"si.syaan aahuuya babhaa.se ya.h ka"scit mukhyo bhavitumicchati sa sarvvebhyo gau.na.h sarvve.saa.m sevaka"sca bhavatu|


ya.h ka"scit svamunnamayati sa namayi.syate, kintu ya.h ka"scit sva.m namayati sa unnamayi.syate|


yu.smaanaha.m vadaami, tayordvayo rmadhye kevala.h karasa ncaayii pu.nyavattvena ga.nito nijag.rha.m jagaama, yato ya.h ka"scit svamunnamayati sa naamayi.syate kintu ya.h ka"scit sva.m namayati sa unnamayi.syate|


kintu yu.smaaka.m tathaa na bhavi.syati, yo yu.smaaka.m "sre.s.tho bhavi.syati sa kani.s.thavad bhavatu, ya"sca mukhyo bhavi.syati sa sevakavadbhavatu|


yo jano mama naamnaasya baalaasyaatithya.m vidadhaati sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati sa mama prerakasyaatithya.m vidadhaati, yu.smaaka.m madhyeya.h sva.m sarvvasmaat k.sudra.m jaaniite sa eva "sre.s.tho bhavi.syati|


yii"su.h pratyavadat mama raajyam etajjagatsambandhiiya.m na bhavati yadi mama raajya.m jagatsambandhiiyam abhavi.syat tarhi yihuudiiyaanaa.m haste.su yathaa samarpito naabhava.m tadartha.m mama sevakaa ayotsyan kintu mama raajyam aihika.m na|


apara.m yuuya.m saa.msaarikaa iva maacarata, kintu sva.m sva.m svabhaava.m paraavartya nuutanaacaari.no bhavata, tata ii"svarasya nide"sa.h kiid.rg uttamo graha.niiya.h sampuur.na"sceti yu.smaabhiranubhaavi.syate|


he bhraatara.h, yuuya.m svaatantryaartham aahuutaa aadhve kintu tatsvaatantryadvaare.na "saariirikabhaavo yu.smaan na pravi"satu| yuuya.m premnaa paraspara.m paricaryyaa.m kurudhva.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्