Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:40 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

40 kintu ye.saamartham ida.m niruupita.m, taan vihaayaanya.m kamapi mama dak.si.napaar"sve vaamapaar"sve vaa samupave"sayitu.m mamaadhikaaro naasti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 किन्तु येषामर्थम् इदं निरूपितं, तान् विहायान्यं कमपि मम दक्षिणपार्श्वे वामपार्श्वे वा समुपवेशयितुं ममाधिकारो नास्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 কিন্তু যেষামৰ্থম্ ইদং নিৰূপিতং, তান্ ৱিহাযান্যং কমপি মম দক্ষিণপাৰ্শ্ৱে ৱামপাৰ্শ্ৱে ৱা সমুপৱেশযিতুং মমাধিকাৰো নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 কিন্তু যেষামর্থম্ ইদং নিরূপিতং, তান্ ৱিহাযান্যং কমপি মম দক্ষিণপার্শ্ৱে ৱামপার্শ্ৱে ৱা সমুপৱেশযিতুং মমাধিকারো নাস্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 ကိန္တု ယေၐာမရ္ထမ် ဣဒံ နိရူပိတံ, တာန် ဝိဟာယာနျံ ကမပိ မမ ဒက္ၐိဏပါရ္ၑွေ ဝါမပါရ္ၑွေ ဝါ သမုပဝေၑယိတုံ မမာဓိကာရော နာသ္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 kintu yESAmartham idaM nirUpitaM, tAn vihAyAnyaM kamapi mama dakSiNapArzvE vAmapArzvE vA samupavEzayituM mamAdhikArO nAsti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:40
7 अन्तरसन्दर्भाः  

tata.h sa pratyavadat, svargaraajyasya niguu.dhaa.m kathaa.m veditu.m yu.smabhya.m saamarthyamadaayi, kintu tebhyo naadaayi|


tadaa sa uktavaan, yuvaa.m mama ka.msenaava"sya.m paasyatha.h, mama majjanena ca yuvaamapi majji.syethe, kintu ye.saa.m k.rte mattaatena niruupitam ida.m taan vihaayaanya.m kamapi maddak.si.napaar"sve vaamapaar"sve ca samupave"sayitu.m mamaadhikaaro naasti|


tata.h para.m raajaa dak.si.nasthitaan maanavaan vadi.syati, aagacchata mattaatasyaanugrahabhaajanaani, yu.smatk.rta aa jagadaarambhat yad raajyam aasaadita.m tadadhikuruta|


tva.m yollokaan tasya haste samarpitavaan sa yathaa tebhyo.anantaayu rdadaati tadartha.m tva.m praa.nimaatraa.naam adhipatitvabhaara.m tasmai dattavaan|


he pita rjagato nirmmaa.naat puurvva.m mayi sneha.m k.rtvaa ya.m mahimaana.m dattavaan mama ta.m mahimaana.m yathaa te pa"syanti tadartha.m yaallokaan mahya.m dattavaan aha.m yatra ti.s.thaami tepi yathaa tatra ti.s.thanti mamai.saa vaa nchaa|


tata.h sovadat yaan sarvvaan kaalaan samayaa.m"sca pitaa svava"se.asthaapayat taan j naat.r.m yu.smaakam adhikaaro na jaayate|


kintu te sarvvotk.r.s.tam arthata.h svargiiya.m de"sam aakaa"nk.santi tasmaad ii"svarastaanadhi na lajjamaanaste.saam ii"svara iti naama g.rhiitavaan yata.h sa te.saa.m k.rte nagarameka.m sa.msthaapitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्