Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:34 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

34 te tamupahasya ka"sayaa prah.rtya tadvapu.si ni.s.thiiva.m nik.sipya ta.m hani.syanti, tata.h sa t.rtiiyadine protthaasyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 ते तमुपहस्य कशया प्रहृत्य तद्वपुषि निष्ठीवं निक्षिप्य तं हनिष्यन्ति, ततः स तृतीयदिने प्रोत्थास्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 তে তমুপহস্য কশযা প্ৰহৃত্য তদ্ৱপুষি নিষ্ঠীৱং নিক্ষিপ্য তং হনিষ্যন্তি, ততঃ স তৃতীযদিনে প্ৰোত্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 তে তমুপহস্য কশযা প্রহৃত্য তদ্ৱপুষি নিষ্ঠীৱং নিক্ষিপ্য তং হনিষ্যন্তি, ততঃ স তৃতীযদিনে প্রোত্থাস্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 တေ တမုပဟသျ ကၑယာ ပြဟၖတျ တဒွပုၐိ နိၐ္ဌီဝံ နိက္ၐိပျ တံ ဟနိၐျန္တိ, တတး သ တၖတီယဒိနေ ပြောတ္ထာသျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 tE tamupahasya kazayA prahRtya tadvapuSi niSThIvaM nikSipya taM haniSyanti, tataH sa tRtIyadinE prOtthAsyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:34
24 अन्तरसन्दर्भाः  

anya nca yiruu"saalamnagara.m gatvaa praaciinalokebhya.h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu.hkhabhogastai rhatatva.m t.rtiiyadine punarutthaana nca mamaava"syakam etaa.h kathaa yii"sustatkaalamaarabhya "si.syaan j naapayitum aarabdhavaan|


tato lokaistadaasye ni.s.thiivita.m kecit pratalamaahatya kecicca cape.tamaahatya babhaa.sire,


he maheccha sa prataarako jiivana akathayat, dinatrayaat para.m "sma"saanaadutthaasyaami tadvaakya.m smaraamo vaya.m;


tadaa mahaayaajaka.h sva.m vamana.m chitvaa vyaavaharat


tata.h ka"scit ka"scit tadvapu.si ni.s.thiiva.m nicik.sepa tathaa tanmukhamaacchaadya cape.tena hatvaa gaditavaan ga.nayitvaa vada, anucaraa"sca cape.taistamaajaghnu.h


apara nca sa "si.syaanupadi"san babhaa.se, naraputro narahaste.su samarpayi.syate te ca ta.m hani.syanti taistasmin hate t.rtiiyadine sa utthaasyatiiti|


herod tasya senaaga.na"sca tamavaj naaya upahaasatvena raajavastra.m paridhaapya puna.h piilaata.m prati ta.m praahi.not|


muusaadvaaraa vyavasthaa dattaa kintvanugraha.h satyatva nca yii"sukhrii.s.tadvaaraa samupaati.s.thataa.m|


lokaa.h prathama.m uttamadraak.saarasa.m dadati ta.su yathe.s.ta.m pitavatsu tasmaa ki ncidanuttama nca dadati kintu tvamidaanii.m yaavat uttamadraak.saarasa.m sthaapayasi|


"sma"saane sthaapita"sca t.rtiiyadine "saastraanusaaraat punarutthaapita.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्