Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 pa"syata vaya.m yiruu"saalampura.m yaama.h, tatra manu.syaputra.h pradhaanayaajakaanaam upaadhyaayaanaa nca kare.su samarpayi.syate; te ca vadhada.n.daaj naa.m daapayitvaa parade"siiyaanaa.m kare.su ta.m samarpayi.syanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 पश्यत वयं यिरूशालम्पुरं यामः, तत्र मनुष्यपुत्रः प्रधानयाजकानाम् उपाध्यायानाञ्च करेषु समर्पयिष्यते; ते च वधदण्डाज्ञां दापयित्वा परदेशीयानां करेषु तं समर्पयिष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 পশ্যত ৱযং যিৰূশালম্পুৰং যামঃ, তত্ৰ মনুষ্যপুত্ৰঃ প্ৰধানযাজকানাম্ উপাধ্যাযানাঞ্চ কৰেষু সমৰ্পযিষ্যতে; তে চ ৱধদণ্ডাজ্ঞাং দাপযিৎৱা পৰদেশীযানাং কৰেষু তং সমৰ্পযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 পশ্যত ৱযং যিরূশালম্পুরং যামঃ, তত্র মনুষ্যপুত্রঃ প্রধানযাজকানাম্ উপাধ্যাযানাঞ্চ করেষু সমর্পযিষ্যতে; তে চ ৱধদণ্ডাজ্ঞাং দাপযিৎৱা পরদেশীযানাং করেষু তং সমর্পযিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 ပၑျတ ဝယံ ယိရူၑာလမ္ပုရံ ယာမး, တတြ မနုၐျပုတြး ပြဓာနယာဇကာနာမ် ဥပါဓျာယာနာဉ္စ ကရေၐု သမရ္ပယိၐျတေ; တေ စ ဝဓဒဏ္ဍာဇ္ဉာံ ဒါပယိတွာ ပရဒေၑီယာနာံ ကရေၐု တံ သမရ္ပယိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 pazyata vayaM yirUzAlampuraM yAmaH, tatra manuSyaputraH pradhAnayAjakAnAm upAdhyAyAnAnjca karESu samarpayiSyatE; tE ca vadhadaNPAjnjAM dApayitvA paradEzIyAnAM karESu taM samarpayiSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:33
23 अन्तरसन्दर्भाः  

anya nca yiruu"saalamnagara.m gatvaa praaciinalokebhya.h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu.hkhabhogastai rhatatva.m t.rtiiyadine punarutthaana nca mamaava"syakam etaa.h kathaa yii"sustatkaalamaarabhya "si.syaan j naapayitum aarabdhavaan|


yu.smaabhi.h ki.m vivicyate? te pratyuucu.h, vadhaarho.aya.m|


ta.m badvvaa niitvaa pantiiyapiilaataakhyaadhipe samarpayaamaasu.h|


kimasmaaka.m saak.sibhi.h prayojanam? ii"svaranindaavaakya.m yu.smaabhira"sraavi ki.m vicaarayatha? tadaanii.m sarvve jagaduraya.m nidhanada.n.damarhati|


atha prabhaate sati pradhaanayaajakaa.h praa nca upaadhyaayaa.h sarvve mantri.na"sca sabhaa.m k.rtvaa yii"suृ.m bandhayitva piilaataakhyasya de"saadhipate.h savidha.m niitvaa samarpayaamaasu.h|


manu.syaputre.naava"sya.m bahavo yaatanaa bhoktavyaa.h praaciinalokai.h pradhaanayaajakairadhyaapakai"sca sa nindita.h san ghaatayi.syate t.rtiiyadine utthaasyati ca, yii"su.h "si.syaanupade.s.tumaarabhya kathaamimaa.m spa.s.tamaaca.s.ta|


tadaa sa pratyuvaaca , eliya.h prathamametya sarvvakaaryyaa.ni saadhayi.syati; naraputre ca lipi ryathaaste tathaiva sopi bahudu.hkha.m praapyaavaj naasyate|


apara nca sa "si.syaanupadi"san babhaa.se, naraputro narahaste.su samarpayi.syate te ca ta.m hani.syanti taistasmin hate t.rtiiyadine sa utthaasyatiiti|


tathaapyena.m kru"se vyadha kru"se vyadheti vadantaste ruruvu.h|


sa punaruvaaca, manu.syaputre.na vahuyaatanaa bhoktavyaa.h praaciinalokai.h pradhaanayaajakairadhyaapakai"sca sovaj naaya hantavya.h kintu t.rtiiyadivase "sma"saanaat tenotthaatavyam|


tadanantara.m pratyuu.se te kiyaphaag.rhaad adhipate rg.rha.m yii"sum anayan kintu yasmin a"sucitve jaate tai rnistaarotsave na bhoktavya.m, tasya bhayaad yihuudiiyaastadg.rha.m naavi"san|


eva.m sati yii"su.h svasya m.rtyau yaa.m kathaa.m kathitavaan saa saphalaabhavat|


tadaa yii"su.h pratyavadad ii"svare.naadatta.m mamopari tava kimapyadhipatitva.m na vidyate, tathaapi yo jano maa.m tava haste samaarpayat tasya mahaapaataka.m jaatam|


yiruu"saalamnivaasinaste.saam adhipataya"sca tasya yii"so.h paricaya.m na praapya prativi"sraamavaara.m pa.thyamaanaanaa.m bhavi.syadvaadikathaanaam abhipraayam abuddhvaa ca tasya vadhena taa.h kathaa.h saphalaa akurvvan|


pa"syata saampratam aatmanaak.r.s.ta.h san yiruu"saalamnagare yaatraa.m karomi, tatra maamprati yadyad gha.ti.syate taanyaha.m na jaanaami;


apara nca yu.smaabhi rdhaarmmikasya da.n.daaj naa hatyaa caakaari tathaapi sa yu.smaan na pratiruddhavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्