Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 atha yiruu"saalamyaanakaale yii"suste.saam agragaamii babhuuva, tasmaatte citra.m j naatvaa pa"scaadgaamino bhuutvaa bibhyu.h| tadaa sa puna rdvaada"sa"si.syaan g.rhiitvaa sviiya.m yadyad gha.ti.syate tattat tebhya.h kathayitu.m praarebhe;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 अथ यिरूशालम्यानकाले यीशुस्तेषाम् अग्रगामी बभूव, तस्मात्ते चित्रं ज्ञात्वा पश्चाद्गामिनो भूत्वा बिभ्युः। तदा स पुन र्द्वादशशिष्यान् गृहीत्वा स्वीयं यद्यद् घटिष्यते तत्तत् तेभ्यः कथयितुं प्रारेभे;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 অথ যিৰূশালম্যানকালে যীশুস্তেষাম্ অগ্ৰগামী বভূৱ, তস্মাত্তে চিত্ৰং জ্ঞাৎৱা পশ্চাদ্গামিনো ভূৎৱা বিভ্যুঃ| তদা স পুন ৰ্দ্ৱাদশশিষ্যান্ গৃহীৎৱা স্ৱীযং যদ্যদ্ ঘটিষ্যতে তত্তৎ তেভ্যঃ কথযিতুং প্ৰাৰেভে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 অথ যিরূশালম্যানকালে যীশুস্তেষাম্ অগ্রগামী বভূৱ, তস্মাত্তে চিত্রং জ্ঞাৎৱা পশ্চাদ্গামিনো ভূৎৱা বিভ্যুঃ| তদা স পুন র্দ্ৱাদশশিষ্যান্ গৃহীৎৱা স্ৱীযং যদ্যদ্ ঘটিষ্যতে তত্তৎ তেভ্যঃ কথযিতুং প্রারেভে;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 အထ ယိရူၑာလမျာနကာလေ ယီၑုသ္တေၐာမ် အဂြဂါမီ ဗဘူဝ, တသ္မာတ္တေ စိတြံ ဇ္ဉာတွာ ပၑ္စာဒ္ဂါမိနော ဘူတွာ ဗိဘျုး၊ တဒါ သ ပုန ရ္ဒွါဒၑၑိၐျာန် ဂၖဟီတွာ သွီယံ ယဒျဒ် ဃဋိၐျတေ တတ္တတ် တေဘျး ကထယိတုံ ပြာရေဘေ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 atha yirUzAlamyAnakAlE yIzustESAm agragAmI babhUva, tasmAttE citraM jnjAtvA pazcAdgAminO bhUtvA bibhyuH| tadA sa puna rdvAdazaziSyAn gRhItvA svIyaM yadyad ghaTiSyatE tattat tEbhyaH kathayituM prArEbhE;

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:32
12 अन्तरसन्दर्भाः  

etasminneva samaye yii"su.h punaruvaaca, he svargap.rthivyorekaadhipate pitastva.m j naanavato vidu.sa"sca lokaan pratyetaani na prakaa"sya baalakaan prati prakaa"sitavaan, iti hetostvaa.m dhanya.m vadaami|


tata.h sa pratyavadat, svargaraajyasya niguu.dhaa.m kathaa.m veditu.m yu.smabhya.m saamarthyamadaayi, kintu tebhyo naadaayi|


tenaiva sarvve camatk.rtya paraspara.m kathayaa ncakrire, aho kimida.m? kiid.r"so.aya.m navya upade"sa.h? anena prabhaavenaapavitrabhuute.svaaj naapite.su te tadaaj naanuvarttino bhavanti|


d.r.s.taanta.m vinaa kaamapi kathaa.m tebhyo na kathitavaan pa"scaan nirjane sa "si.syaan sarvvad.r.s.taantaartha.m bodhitavaan|


tapa.h para.m sa "si.syaan prati paraav.rtya gupta.m jagaada, yuuyametaani sarvvaa.ni pa"syatha tato yu.smaaka.m cak.suu.m.si dhanyaani|


ityupade"sakathaa.m kathayitvaa sograga.h san yiruu"saalamapura.m yayau|


anantara.m tasyaaroha.nasamaya upasthite sa sthiracetaa yiruu"saalama.m prati yaatraa.m karttu.m ni"scityaagre duutaan pre.sayaamaasa|


tadaa thomaa ya.m diduma.m vadanti sa sa"ngina.h "si.syaan avadad vayamapi gatvaa tena saarddha.m mriyaamahai|


tataste pratyavadan, he guro svalpadinaani gataani yihuudiiyaastvaa.m paa.saa.nai rhantum udyataastathaapi ki.m punastatra yaasyasi?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्