Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:24 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

24 tasya kathaata.h "si.syaa"scamaccakru.h, kintu sa punaravadat, he baalakaa ye dhane vi"svasanti te.saam ii"svararaajyaprave"sa.h kiid.rg du.skara.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तस्य कथातः शिष्याश्चमच्चक्रुः, किन्तु स पुनरवदत्, हे बालका ये धने विश्वसन्ति तेषाम् ईश्वरराज्यप्रवेशः कीदृग् दुष्करः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তস্য কথাতঃ শিষ্যাশ্চমচ্চক্ৰুঃ, কিন্তু স পুনৰৱদৎ, হে বালকা যে ধনে ৱিশ্ৱসন্তি তেষাম্ ঈশ্ৱৰৰাজ্যপ্ৰৱেশঃ কীদৃগ্ দুষ্কৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তস্য কথাতঃ শিষ্যাশ্চমচ্চক্রুঃ, কিন্তু স পুনরৱদৎ, হে বালকা যে ধনে ৱিশ্ৱসন্তি তেষাম্ ঈশ্ৱররাজ্যপ্রৱেশঃ কীদৃগ্ দুষ্করঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တသျ ကထာတး ၑိၐျာၑ္စမစ္စကြုး, ကိန္တု သ ပုနရဝဒတ်, ဟေ ဗာလကာ ယေ ဓနေ ဝိၑွသန္တိ တေၐာမ် ဤၑွရရာဇျပြဝေၑး ကီဒၖဂ် ဒုၐ္ကရး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tasya kathAtaH ziSyAzcamaccakruH, kintu sa punaravadat, hE bAlakA yE dhanE vizvasanti tESAm IzvararAjyapravEzaH kIdRg duSkaraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:24
28 अन्तरसन्दर्भाः  

iti vaakya.m ni"samya "si.syaa aticamatk.rtya kathayaamaasu.h; tarhi kasya paritraa.na.m bhavitu.m "saknoti?


tenaiva sarvve camatk.rtya paraspara.m kathayaa ncakrire, aho kimida.m? kiid.r"so.aya.m navya upade"sa.h? anena prabhaavenaapavitrabhuute.svaaj naapite.su te tadaaj naanuvarttino bhavanti|


atha yii"su"scaturdi"so niriik.sya "si.syaan avaadiit, dhanilokaanaam ii"svararaajyaprave"sa.h kiid.rg du.skara.h|


tadaitaa.h sarvvaa.h kathaa.h "srutvaa lobhiphiruu"sinastamupajahasu.h|


he vatsaa aha.m yu.smaabhi.h saarddha.m ki ncitkaalamaatram aase, tata.h para.m maa.m m.rgayi.syadhve kintvaha.m yatsthaana.m yaami tatsthaana.m yuuya.m gantu.m na "sak.syatha, yaamimaa.m kathaa.m yihuudiiyebhya.h kathitavaan tathaadhunaa yu.smabhyamapi kathayaami|


tadaa yii"surap.rcchat, he vatsaa sannidhau ki ncit khaadyadravyam aaste? te.avadan kimapi naasti|


tadettha.m "srutvaa tasya "si.syaa.naam aneke parasparam akathayan ida.m gaa.dha.m vaakya.m vaakyamiid.r"sa.m ka.h "srotu.m "sakruyaat?


he mama baalakaa.h, yu.smadanta ryaavat khrii.s.to muurtimaan na bhavati taavad yu.smatkaara.naat puna.h prasavavedaneva mama vedanaa jaayate|


ihaloke ye dhaninaste cittasamunnati.m capale dhane vi"svaasa nca na kurvvataa.m kintu bhogaartham asmabhya.m pracuratvena sarvvadaataa


he priyabaalakaa.h, yu.smaabhi ryat paapa.m na kriyeta tadartha.m yu.smaan pratyetaani mayaa likhyante| yadi tu kenaapi paapa.m kriyate tarhi pitu.h samiipe .asmaaka.m eka.h sahaayo .arthato dhaarmmiko yii"su.h khrii.s.to vidyate|


he baalakaa.h, yuuyam ii"svaraat jaataastaan jitavanta"sca yata.h sa.msaaraadhi.s.thaanakaari.no .api yu.smadadhi.s.thaanakaarii mahaan|


he priyabaalakaa.h, yuuya.m devamuurttibhya.h svaan rak.sata| aamen|


aha.m dhanii sam.rddha"scaasmi mama kasyaapyabhaavo na bhavatiiti tva.m vadasi kintu tvameva du.hkhaartto durgato daridro .andho nagna"scaasi tat tvayaa naavagamyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्