Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:11 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

11 tata.h sovadat ka"scid yadi svabhaaryyaa.m tyaktavaanyaam udvahati tarhi sa svabhaaryyaayaa.h praatikuulyena vyabhicaarii bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 ततः सोवदत् कश्चिद् यदि स्वभार्य्यां त्यक्तवान्याम् उद्वहति तर्हि स स्वभार्य्यायाः प्रातिकूल्येन व्यभिचारी भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ সোৱদৎ কশ্চিদ্ যদি স্ৱভাৰ্য্যাং ত্যক্তৱান্যাম্ উদ্ৱহতি তৰ্হি স স্ৱভাৰ্য্যাযাঃ প্ৰাতিকূল্যেন ৱ্যভিচাৰী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ সোৱদৎ কশ্চিদ্ যদি স্ৱভার্য্যাং ত্যক্তৱান্যাম্ উদ্ৱহতি তর্হি স স্ৱভার্য্যাযাঃ প্রাতিকূল্যেন ৱ্যভিচারী ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး သောဝဒတ် ကၑ္စိဒ် ယဒိ သွဘာရျျာံ တျက္တဝါနျာမ် ဥဒွဟတိ တရှိ သ သွဘာရျျာယား ပြာတိကူလျေန ဝျဘိစာရီ ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH sOvadat kazcid yadi svabhAryyAM tyaktavAnyAm udvahati tarhi sa svabhAryyAyAH prAtikUlyEna vyabhicArI bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:11
9 अन्तरसन्दर्भाः  

ato yu.smaanaha.m vadaami, vyabhicaara.m vinaa yo nijajaayaa.m tyajet anyaa nca vivahet, sa paradaaraan gacchati; ya"sca tyaktaa.m naarii.m vivahati sopi paradaare.su ramate|


atha yii"su rg.rha.m pravi.s.tastadaa "si.syaa.h punastatkathaa.m ta.m papracchu.h|


ya.h ka"scit sviiyaa.m bhaaryyaa.m vihaaya striyamanyaa.m vivahati sa paradaaraan gacchati, ya"sca taa tyaktaa.m naarii.m vivahati sopi paradaaraana gacchati|


etatkaara.naat patyurjiivanakaale naarii yadyanya.m puru.sa.m vivahati tarhi saa vyabhicaari.nii bhavati kintu yadi sa pati rmriyate tarhi saa tasyaa vyavasthaayaa muktaa satii puru.saantare.na vyuu.dhaapi vyabhicaari.nii na bhavati|


bhaaryyaayaa.h svadehe svatva.m naasti bharttureva, tadvad bhartturapi svadehe svatva.m naasti bhaaryyaayaa eva|


vivaaha.h sarvve.saa.m samiipe sammaanitavyastadiiya"sayyaa ca "suci.h kintu ve"syaagaamina.h paaradaarikaa"sce"svare.na da.n.dayi.syante|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्