Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 10:1 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

1 anantara.m sa tatsthaanaat prasthaaya yarddananadyaa.h paare yihuudaaprade"sa upasthitavaan, tatra tadantike lokaanaa.m samaagame jaate sa nijariityanusaare.na punastaan upadide"sa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अनन्तरं स तत्स्थानात् प्रस्थाय यर्द्दननद्याः पारे यिहूदाप्रदेश उपस्थितवान्, तत्र तदन्तिके लोकानां समागमे जाते स निजरीत्यनुसारेण पुनस्तान् उपदिदेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অনন্তৰং স তৎস্থানাৎ প্ৰস্থায যৰ্দ্দননদ্যাঃ পাৰে যিহূদাপ্ৰদেশ উপস্থিতৱান্, তত্ৰ তদন্তিকে লোকানাং সমাগমে জাতে স নিজৰীত্যনুসাৰেণ পুনস্তান্ উপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অনন্তরং স তৎস্থানাৎ প্রস্থায যর্দ্দননদ্যাঃ পারে যিহূদাপ্রদেশ উপস্থিতৱান্, তত্র তদন্তিকে লোকানাং সমাগমে জাতে স নিজরীত্যনুসারেণ পুনস্তান্ উপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အနန္တရံ သ တတ္သ္ထာနာတ် ပြသ္ထာယ ယရ္ဒ္ဒနနဒျား ပါရေ ယိဟူဒါပြဒေၑ ဥပသ္ထိတဝါန်, တတြ တဒန္တိကေ လောကာနာံ သမာဂမေ ဇာတေ သ နိဇရီတျနုသာရေဏ ပုနသ္တာန် ဥပဒိဒေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 anantaraM sa tatsthAnAt prasthAya yarddananadyAH pArE yihUdApradEza upasthitavAn, tatra tadantikE lOkAnAM samAgamE jAtE sa nijarItyanusArENa punastAn upadidEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 10:1
17 अन्तरसन्दर्भाः  

tadaanii.m yii"su rjananivaha.m jagaada, yuuya.m kha.dgaya.s.tiin aadaaya maa.m ki.m caura.m dharttumaayaataa.h? aha.m pratyaha.m yu.smaabhi.h saakamupavi"sya samupaadi"sa.m, tadaa maa.m naadharata;


anantara.m bhajanabhavane samupadi"san raajyasya susa.mvaada.m pracaarayan manujaanaa.m sarvvaprakaaraan rogaan sarvvaprakaarapii.daa"sca "samayan yii"su.h k.rtsna.m gaaliilde"sa.m bhramitum aarabhata|


tata.h para.m kapharnaahuumnaamaka.m nagaramupasthaaya sa vi"sraamadivase bhajanagraha.m pravi"sya samupadide"sa|


tadaa phiruu"sinastatsamiipam etya ta.m pariik.situ.m papraccha.h svajaayaa manujaanaa.m tyajyaa na veti?


anantara.m madhyemandiram upadi"san yii"surima.m pra"sna.m cakaara, adhyaapakaa abhi.sikta.m (taaraka.m) kuto daayuuda.h santaana.m vadanti?


madhyemandira.m samupadi"san pratyaha.m yu.smaabhi.h saha sthitavaanataha.m, tasmin kaale yuuya.m maa.m naadiidharata, kintvanena "saastriiya.m vacana.m sedhaniiya.m|


tadanantara.m yii"sustatsthaanaat puna.h samudrata.ta.m yayau; lokanivahe tatsamiipamaagate sa taan samupadide"sa|


tadaa sa d.r.s.taantakathaabhi rbahuupadi.s.tavaan upadi"sa.m"sca kathitavaan,


atha vi"sraamavaare sati sa bhajanag.rhe upade.s.tumaarabdhavaan tato.aneke lokaastatkathaa.m "srutvaa vismitya jagadu.h, asya manujasya iid.r"sii aa"scaryyakriyaa kasmaaj jaataa? tathaa svakaraabhyaam itthamadbhuta.m karmma karttaaुm etasmai katha.m j naana.m dattam?


tadaa yii"su rnaavo bahirgatya lokaara.nyaanii.m d.r.s.tvaa te.su karu.naa.m k.rtavaan yataste.arak.sakame.saa ivaasan tadaa sa taana naanaaprasa"ngaan upadi.s.tavaan|


atha sa caturdikstha graamaan bhramitvaa upadi.s.tavaan


puna ryarddan adyaasta.te yatra purvva.m yohan amajjayat tatraagatya nyavasat|


tata.h param sa "si.syaanakathayad vaya.m puna ryihuudiiyaprade"sa.m yaama.h|


san pratyuktavaan sarvvalokaanaa.m samak.sa.m kathaamakathaya.m gupta.m kaamapi kathaa.m na kathayitvaa yat sthaana.m yihuudiiyaa.h satata.m gacchanti tatra bhajanagehe mandire caa"sik.saya.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्