Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 sa pracaarayan kathayaa ncakre, aha.m namriibhuuya yasya paadukaabandhana.m mocayitumapi na yogyosmi, taad.r"so matto gurutara eka.h puru.so matpa"scaadaagacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 स प्रचारयन् कथयाञ्चक्रे, अहं नम्रीभूय यस्य पादुकाबन्धनं मोचयितुमपि न योग्योस्मि, तादृशो मत्तो गुरुतर एकः पुरुषो मत्पश्चादागच्छति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 স প্ৰচাৰযন্ কথযাঞ্চক্ৰে, অহং নম্ৰীভূয যস্য পাদুকাবন্ধনং মোচযিতুমপি ন যোগ্যোস্মি, তাদৃশো মত্তো গুৰুতৰ একঃ পুৰুষো মৎপশ্চাদাগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 স প্রচারযন্ কথযাঞ্চক্রে, অহং নম্রীভূয যস্য পাদুকাবন্ধনং মোচযিতুমপি ন যোগ্যোস্মি, তাদৃশো মত্তো গুরুতর একঃ পুরুষো মৎপশ্চাদাগচ্ছতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 သ ပြစာရယန် ကထယာဉ္စကြေ, အဟံ နမြီဘူယ ယသျ ပါဒုကာဗန္ဓနံ မောစယိတုမပိ န ယောဂျောသ္မိ, တာဒၖၑော မတ္တော ဂုရုတရ ဧကး ပုရုၐော မတ္ပၑ္စာဒါဂစ္ဆတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 sa pracArayan kathayAnjcakrE, ahaM namrIbhUya yasya pAdukAbandhanaM mOcayitumapi na yOgyOsmi, tAdRzO mattO gurutara EkaH puruSO matpazcAdAgacchati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:7
11 अन्तरसन्दर्भाः  

aparam aha.m mana.hparaavarttanasuucakena majjanena yu.smaan majjayaamiiti satya.m, kintu mama pa"scaad ya aagacchati, sa mattopi mahaan, aha.m tadiiyopaanahau vo.dhumapi nahi yogyosmi, sa yu.smaan vahniruupe pavitra aatmani sa.mmajjayi.syati|


kintu yohan ta.m ni.sidhya babhaa.se, tva.m ki.m mama samiipam aagacchasi? vara.m tvayaa majjana.m mama prayojanam aaste|


asya yohana.h paridheyaani kramelakalomajaani, tasya ka.tibandhana.m carmmajaatam, tasya bhak.syaa.ni ca "suukakii.taa vanyamadhuuni caasan|


aha.m yu.smaan jale majjitavaan kintu sa pavitra aatmaani sa.mmajjayi.syati|


tadaa yohan sarvvaan vyaajahaara, jale.aha.m yu.smaan majjayaami satya.m kintu yasya paadukaabandhana.m mocayitumapi na yogyosmi taad.r"sa eko matto gurutara.h pumaan eti, sa yu.smaan vahniruupe pavitra aatmani majjayi.syati|


sa matpa"scaad aagatopi matpuurvva.m varttamaana aasiit tasya paadukaabandhana.m mocayitumapi naaha.m yogyosmi|


yasya ca karmma.noे bhaara.m praptavaan yohan tan ni.spaadayan etaa.m kathaa.m kathitavaan, yuuya.m maa.m ka.m jana.m jaaniitha? aham abhi.siktatraataa nahi, kintu pa"syata yasya paadayo.h paadukayo rbandhane mocayitumapi yogyo na bhavaami taad.r"sa eko jano mama pa"scaad upati.s.thati|


tadaa paula uktavaan ita.h para.m ya upasthaasyati tasmin arthata yii"sukhrii.s.te vi"svasitavyamityuktvaa yohan mana.hparivarttanasuucakena majjanena jale lokaan amajjayat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्