Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 atha sa te.saa.m gaaliilprade"sasya sarvve.su bhajanag.rhe.su kathaa.h pracaarayaa ncakre bhuutaanatyaajaya nca|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 अथ स तेषां गालील्प्रदेशस्य सर्व्वेषु भजनगृहेषु कथाः प्रचारयाञ्चक्रे भूतानत्याजयञ्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 অথ স তেষাং গালীল্প্ৰদেশস্য সৰ্ৱ্ৱেষু ভজনগৃহেষু কথাঃ প্ৰচাৰযাঞ্চক্ৰে ভূতানত্যাজযঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 অথ স তেষাং গালীল্প্রদেশস্য সর্ৱ্ৱেষু ভজনগৃহেষু কথাঃ প্রচারযাঞ্চক্রে ভূতানত্যাজযঞ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 အထ သ တေၐာံ ဂါလီလ္ပြဒေၑသျ သရွွေၐု ဘဇနဂၖဟေၐု ကထား ပြစာရယာဉ္စကြေ ဘူတာနတျာဇယဉ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 atha sa tESAM gAlIlpradEzasya sarvvESu bhajanagRhESu kathAH pracArayAnjcakrE bhUtAnatyAjayanjca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:39
10 अन्तरसन्दर्भाः  

anantara.m bhajanabhavane samupadi"san raajyasya susa.mvaada.m pracaarayan manujaanaa.m sarvvaprakaaraan rogaan sarvvaprakaarapii.daa"sca "samayan yii"su.h k.rtsna.m gaaliilde"sa.m bhramitum aarabhata|


tata.h para.m yii"suste.saa.m bhajanabhavana upadi"san raajyasya susa.mvaada.m pracaarayan lokaanaa.m yasya ya aamayo yaa ca pii.daasiit, taan "samayan "samaya.m"sca sarvvaa.ni nagaraa.ni graamaa.m"sca babhraama|


tata.h para.m kapharnaahuumnaamaka.m nagaramupasthaaya sa vi"sraamadivase bhajanagraha.m pravi"sya samupadide"sa|


apara nca tasmin bhajanag.rhe apavitrabhuutena grasta eko maanu.sa aasiit| sa ciit"sabda.m k.rtvaa kathayaa ncake


tadaa so.akathayat aagacchata vaya.m samiipasthaani nagaraa.ni yaama.h, yato.aha.m tatra kathaa.m pracaarayitu.m bahiraagamam|


anantara.m yii"su.h puna rbhajanag.rha.m pravi.s.tastasmin sthaane "su.skahasta eko maanava aasiit|


atha sa caturdikstha graamaan bhramitvaa upadi.s.tavaan


atha saa strii g.rha.m gatvaa kanyaa.m bhuutatyaktaa.m "sayyaasthitaa.m dadar"sa|


tato bhuutaa bahubhyo nirgatya ciit"sabda.m k.rtvaa ca babhaa.sire tvamii"svarasya putro.abhi.siktatraataa; kintu sobhi.siktatraateti te vividuretasmaat kaara.naat taan tarjayitvaa tadvaktu.m ni.si.sedha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्