Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

38 tadaa so.akathayat aagacchata vaya.m samiipasthaani nagaraa.ni yaama.h, yato.aha.m tatra kathaa.m pracaarayitu.m bahiraagamam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 तदा सोऽकथयत् आगच्छत वयं समीपस्थानि नगराणि यामः, यतोऽहं तत्र कथां प्रचारयितुं बहिरागमम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তদা সোঽকথযৎ আগচ্ছত ৱযং সমীপস্থানি নগৰাণি যামঃ, যতোঽহং তত্ৰ কথাং প্ৰচাৰযিতুং বহিৰাগমম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তদা সোঽকথযৎ আগচ্ছত ৱযং সমীপস্থানি নগরাণি যামঃ, যতোঽহং তত্র কথাং প্রচারযিতুং বহিরাগমম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တဒါ သော'ကထယတ် အာဂစ္ဆတ ဝယံ သမီပသ္ထာနိ နဂရာဏိ ယာမး, ယတော'ဟံ တတြ ကထာံ ပြစာရယိတုံ ဗဟိရာဂမမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tadA sO'kathayat Agacchata vayaM samIpasthAni nagarANi yAmaH, yatO'haM tatra kathAM pracArayituM bahirAgamam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:38
10 अन्तरसन्दर्भाः  

tadudde"sa.m praapya tamavadan sarvve lokaastvaa.m m.rgayante|


atha sa te.saa.m gaaliilprade"sasya sarvve.su bhajanag.rhe.su kathaa.h pracaarayaa ncakre bhuutaanatyaajaya nca|


tata.h sovadat kuto maam anvaicchata.m? piturg.rhe mayaa sthaatavyam etat ki.m yuvaabhyaa.m na j naayate?


kintu sa taan jagaada, ii"svariiyaraajyasya susa.mvaada.m pracaarayitum anyaani puraa.nyapi mayaa yaatavyaani yatastadarthameva preritoha.m|


pitu.h samiipaajjajad aagatosmi jagat parityajya ca punarapi pitu.h samiipa.m gacchaami|


tva.m yasya karmma.no bhaara.m mahya.m dattavaan, tat sampanna.m k.rtvaa jagatyasmin tava mahimaana.m praakaa"saya.m|


mahya.m yamupade"sam adadaa ahamapi tebhyastamupade"sam adadaa.m tepi tamag.rhlan tvattoha.m nirgatya tvayaa preritobhavam atra ca vya"svasan|


dine ti.s.thati matprerayitu.h karmma mayaa karttavya.m yadaa kimapi karmma na kriyate taad.r"sii ni"saagacchati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्