Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:26 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

26 tata.h so.apavitrabhuutasta.m sampii.dya atyucai"sciitk.rtya nirjagaama|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 ततः सोऽपवित्रभूतस्तं सम्पीड्य अत्युचैश्चीत्कृत्य निर्जगाम।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 ততঃ সোঽপৱিত্ৰভূতস্তং সম্পীড্য অত্যুচৈশ্চীৎকৃত্য নিৰ্জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 ততঃ সোঽপৱিত্রভূতস্তং সম্পীড্য অত্যুচৈশ্চীৎকৃত্য নির্জগাম|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 တတး သော'ပဝိတြဘူတသ္တံ သမ္ပီဍျ အတျုစဲၑ္စီတ္ကၖတျ နိရ္ဇဂါမ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 tataH sO'pavitrabhUtastaM sampIPya atyucaizcItkRtya nirjagAma|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:26
7 अन्तरसन्दर्भाः  

tadaa yii"susta.m tarjayitvaa jagaada tuu.s.nii.m bhava ito bahirbhava ca|


tenaiva sarvve camatk.rtya paraspara.m kathayaa ncakrire, aho kimida.m? kiid.r"so.aya.m navya upade"sa.h? anena prabhaavenaapavitrabhuute.svaaj naapite.su te tadaaj naanuvarttino bhavanti|


tatastatsannidhi.m sa aaniiyata kintu ta.m d.r.s.tvaiva bhuuto baalaka.m dh.rtavaan; sa ca bhuumau patitvaa phe.naayamaano lulo.tha|


tadaa sa bhuuta"sciit"sabda.m k.rtvaa tamaapii.dya bahirjajaama, tato baalako m.rtakalpo babhuuva tasmaadaya.m m.rta_ityaneke kathayaamaasu.h|


kintu tasmaad adhikabala.h ka"scidaagatya yadi ta.m jayati tarhi ye.su "sastraastre.su tasya vi"svaasa aasiit taani sarvvaa.ni h.rtvaa tasya dravyaa.ni g.rhlaati|


bhuutena dh.rta.h san sa.m prasabha.m ciicchabda.m karoti tanmukhaat phe.naa nirgacchanti ca, bhuuta ittha.m vidaaryya kli.s.tvaa praaya"sasta.m na tyajati|


tatastasminnaagatamaatre bhuutasta.m bhuumau paatayitvaa vidadaara; tadaa yii"sustamamedhya.m bhuuta.m tarjayitvaa baalaka.m svastha.m k.rtvaa tasya pitari samarpayaamaasa|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्