Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:22 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

22 tasyopade"saallokaa aa"scaryya.m menire yata.h sodhyaapakaaiva nopadi"san prabhaavavaaniva propadide"sa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तस्योपदेशाल्लोका आश्चर्य्यं मेनिरे यतः सोध्यापकाइव नोपदिशन् प्रभाववानिव प्रोपदिदेश।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তস্যোপদেশাল্লোকা আশ্চৰ্য্যং মেনিৰে যতঃ সোধ্যাপকাইৱ নোপদিশন্ প্ৰভাৱৱানিৱ প্ৰোপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তস্যোপদেশাল্লোকা আশ্চর্য্যং মেনিরে যতঃ সোধ্যাপকাইৱ নোপদিশন্ প্রভাৱৱানিৱ প্রোপদিদেশ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တသျောပဒေၑာလ္လောကာ အာၑ္စရျျံ မေနိရေ ယတး သောဓျာပကာဣဝ နောပဒိၑန် ပြဘာဝဝါနိဝ ပြောပဒိဒေၑ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tasyOpadEzAllOkA AzcaryyaM mEnirE yataH sOdhyApakAiva nOpadizan prabhAvavAniva prOpadidEza|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:22
14 अन्तरसन्दर्भाः  

te vismaya.m gatvaa kathitavanta etasyaitaad.r"sa.m j naanam aa"scaryya.m karmma ca kasmaad ajaayata?


apara nca tasmin bhajanag.rhe apavitrabhuutena grasta eko maanu.sa aasiit| sa ciit"sabda.m k.rtvaa kathayaa ncake


tadaa tasya buddhyaa pratyuttarai"sca sarvve "srotaaro vismayamaapadyante|


vipak.saa yasmaat kimapyuttaram aapatti nca karttu.m na "sak.syanti taad.r"sa.m vaakpa.tutva.m j naana nca yu.smabhya.m daasyaami|


tadupade"saat sarvve camaccakru ryatastasya kathaa gurutaraa aasan|


tadaa padaataya.h pratyavadan sa maanava iva kopi kadaapi nopaadi"sat|


kintu stiphaano j naanena pavitre.naatmanaa ca iid.r"sii.m kathaa.m kathitavaan yasyaaste aapatti.m karttu.m naa"saknuvan|


kintu trapaayuktaani pracchannakarmmaa.ni vihaaya ku.tilataacara.namakurvvanta ii"svariiyavaakya.m mithyaavaakyairami"srayanta.h satyadharmmasya prakaa"sanene"svarasya saak.saat sarvvamaanavaanaa.m sa.mvedagocare svaan pra"sa.msaniiyaan dar"sayaama.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्