Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




मार्क 1:20 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

20 tatastau naukaayaa.m vetanabhugbhi.h sahita.m svapitara.m vihaaya tatpa"scaadiiyatu.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 ततस्तौ नौकायां वेतनभुग्भिः सहितं स्वपितरं विहाय तत्पश्चादीयतुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততস্তৌ নৌকাযাং ৱেতনভুগ্ভিঃ সহিতং স্ৱপিতৰং ৱিহায তৎপশ্চাদীযতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততস্তৌ নৌকাযাং ৱেতনভুগ্ভিঃ সহিতং স্ৱপিতরং ৱিহায তৎপশ্চাদীযতুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတသ္တော် နော်ကာယာံ ဝေတနဘုဂ္ဘိး သဟိတံ သွပိတရံ ဝိဟာယ တတ္ပၑ္စာဒီယတုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tatastau naukAyAM vEtanabhugbhiH sahitaM svapitaraM vihAya tatpazcAdIyatuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




मार्क 1:20
11 अन्तरसन्दर्भाः  

ya"sca sute sutaayaa.m vaa mattodhika.m priiyate, seाpi na madarha.h|


tata.h para.m tatsthaanaat ki ncid duura.m gatvaa sa sivadiiputrayaakuub tadbhraat.ryohan ca imau naukaayaa.m jaalaanaa.m jiir.namuddhaarayantau d.r.s.tvaa taavaahuuyat|


tata.h para.m kapharnaahuumnaamaka.m nagaramupasthaaya sa vi"sraamadivase bhajanagraha.m pravi"sya samupadide"sa|


tato yii"su.h pratyavadat, yu.smaanaha.m yathaartha.m vadaami, madartha.m susa.mvaadaartha.m vaa yo jana.h sadana.m bhraatara.m bhaginii.m pitara.m maatara.m jaayaa.m santaanaan bhuumi vaa tyaktvaa


ya.h ka"scin mama samiipam aagatya svasya maataa pitaa patnii santaanaa bhraataro bhagimyo nijapraa.naa"sca, etebhya.h sarvvebhyo mayyadhika.m prema na karoti, sa mama "si.syo bhavitu.m na "sak.syati|


anantara.m sarvvaasu nausu tiiram aaniitaasu te sarvvaan parityajya tasya pa"scaadgaamino babhuuvu.h|


ato hetorita.h para.m ko.apyasmaabhi rjaatito na pratij naatavya.h|yadyapi puurvva.m khrii.s.to jaatito.asmaabhi.h pratij naatastathaapiidaanii.m jaatita.h puna rna pratij naayate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्