Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:8 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

8 yata.h keciduucuryohan "sma"saanaadudati.s.that| keciduucu.h, eliyo dar"sana.m dattavaan; evamanyalokaa uucu.h puurvviiya.h ka"scid bhavi.syadvaadii samutthita.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 यतः केचिदूचुर्योहन् श्मशानादुदतिष्ठत्। केचिदूचुः, एलियो दर्शनं दत्तवान्; एवमन्यलोका ऊचुः पूर्व्वीयः कश्चिद् भविष्यद्वादी समुत्थितः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 যতঃ কেচিদূচুৰ্যোহন্ শ্মশানাদুদতিষ্ঠৎ| কেচিদূচুঃ, এলিযো দৰ্শনং দত্তৱান্; এৱমন্যলোকা ঊচুঃ পূৰ্ৱ্ৱীযঃ কশ্চিদ্ ভৱিষ্যদ্ৱাদী সমুত্থিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 যতঃ কেচিদূচুর্যোহন্ শ্মশানাদুদতিষ্ঠৎ| কেচিদূচুঃ, এলিযো দর্শনং দত্তৱান্; এৱমন্যলোকা ঊচুঃ পূর্ৱ্ৱীযঃ কশ্চিদ্ ভৱিষ্যদ্ৱাদী সমুত্থিতঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ယတး ကေစိဒူစုရျောဟန် ၑ္မၑာနာဒုဒတိၐ္ဌတ်၊ ကေစိဒူစုး, ဧလိယော ဒရ္ၑနံ ဒတ္တဝါန်; ဧဝမနျလောကာ ဦစုး ပူရွွီယး ကၑ္စိဒ် ဘဝိၐျဒွါဒီ သမုတ္ထိတး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 yataH kEcidUcuryOhan zmazAnAdudatiSThat| kEcidUcuH, EliyO darzanaM dattavAn; EvamanyalOkA UcuH pUrvvIyaH kazcid bhaviSyadvAdI samutthitaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:8
6 अन्तरसन्दर्भाः  

tadaanii.m te kathitavanta.h, kecid vadanti tva.m majjayitaa yohan, kecidvadanti, tvam eliya.h, kecicca vadanti, tva.m yirimiyo vaa ka"scid bhavi.syadvaadiiti|


tadaa "si.syaasta.m papracchu.h, prathamam eliya aayaasyatiiti kuta upaadhyaayairucyate?


anye.akathayan ayam eliya.h, kepi kathitavanta e.sa bhavi.syadvaadii yadvaa bhavi.syadvaadinaa.m sad.r"sa ekoyam|


te pratyuucu.h tvaa.m yohana.m majjaka.m vadanti kintu kepi kepi eliya.m vadanti; apare kepi kepi bhavi.syadvaadinaam eko jana iti vadanti|


tataste praacu.h, tvaa.m yohanmajjaka.m vadanti; kecit tvaam eliya.m vadanti, puurvvakaalika.h ka"scid bhavi.syadvaadii "sma"saanaad udati.s.thad ityapi kecid vadanti|


tadaa te.ap.rcchan tarhi ko bhavaan? ki.m eliya.h? sovadat na; tataste.ap.rcchan tarhi bhavaan sa bhavi.syadvaadii? sovadat naaha.m sa.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्