Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:7 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

7 etarhi herod raajaa yii"so.h sarvvakarmma.naa.m vaarttaa.m "srutvaa bh.r"samudvivije

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 एतर्हि हेरोद् राजा यीशोः सर्व्वकर्म्मणां वार्त्तां श्रुत्वा भृशमुद्विविजे

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 এতৰ্হি হেৰোদ্ ৰাজা যীশোঃ সৰ্ৱ্ৱকৰ্ম্মণাং ৱাৰ্ত্তাং শ্ৰুৎৱা ভৃশমুদ্ৱিৱিজে

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 এতর্হি হেরোদ্ রাজা যীশোঃ সর্ৱ্ৱকর্ম্মণাং ৱার্ত্তাং শ্রুৎৱা ভৃশমুদ্ৱিৱিজে

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ဧတရှိ ဟေရောဒ် ရာဇာ ယီၑေား သရွွကရ္မ္မဏာံ ဝါရ္တ္တာံ ၑြုတွာ ဘၖၑမုဒွိဝိဇေ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 Etarhi hErOd rAjA yIzOH sarvvakarmmaNAM vArttAM zrutvA bhRzamudvivijE

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:7
13 अन्तरसन्दर्भाः  

anantara.m yohan kaaraayaa.m ti.s.than khri.s.tasya karmma.naa.m vaartta.m praapya yasyaagamanavaarttaasiit saeva ki.m tva.m? vaa vayamanyam apek.si.syaamahe?


te pratyuucu.h tvaa.m yohana.m majjaka.m vadanti kintu kepi kepi eliya.m vadanti; apare kepi kepi bhavi.syadvaadinaam eko jana iti vadanti|


apara nca tasmin dine kiyanta.h phiruu"sina aagatya yii"su.m procu.h, bahirgaccha, sthaanaadasmaat prasthaana.m kuru, herod tvaa.m jighaa.msati|


suuryyacandranak.satre.su lak.sa.naadi bhavi.syanti, bhuvi sarvvade"siiyaanaa.m du.hkha.m cintaa ca sindhau viiciinaa.m tarjana.m garjana nca bhavi.syanti|


tata.h sa gaaliilprade"siiyaherodraajasya tadaa sthitestasya samiipe yii"su.m pre.sayaamaasa|


anantara.m tibiriyakaisarasya raajatvasya pa ncada"se vatsare sati yadaa pantiiyapiilaato yihuudaade"saadhipati rherod tu gaaliilprade"sasya raajaa philipanaamaa tasya bhraataa tu yituuriyaayaastraakhoniitiyaaprade"sasya ca raajaasiit lu.saaniiyanaamaa aviliiniide"sasya raajaasiit


tataste praacu.h, tvaa.m yohanmajjaka.m vadanti; kecit tvaam eliya.m vadanti, puurvvakaalika.h ka"scid bhavi.syadvaadii "sma"saanaad udati.s.thad ityapi kecid vadanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्