Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:51 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

51 anantara.m tasyaaroha.nasamaya upasthite sa sthiracetaa yiruu"saalama.m prati yaatraa.m karttu.m ni"scityaagre duutaan pre.sayaamaasa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

51 अनन्तरं तस्यारोहणसमय उपस्थिते स स्थिरचेता यिरूशालमं प्रति यात्रां कर्त्तुं निश्चित्याग्रे दूतान् प्रेषयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

51 অনন্তৰং তস্যাৰোহণসময উপস্থিতে স স্থিৰচেতা যিৰূশালমং প্ৰতি যাত্ৰাং কৰ্ত্তুং নিশ্চিত্যাগ্ৰে দূতান্ প্ৰেষযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

51 অনন্তরং তস্যারোহণসময উপস্থিতে স স্থিরচেতা যিরূশালমং প্রতি যাত্রাং কর্ত্তুং নিশ্চিত্যাগ্রে দূতান্ প্রেষযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

51 အနန္တရံ တသျာရောဟဏသမယ ဥပသ္ထိတေ သ သ္ထိရစေတာ ယိရူၑာလမံ ပြတိ ယာတြာံ ကရ္တ္တုံ နိၑ္စိတျာဂြေ ဒူတာန် ပြေၐယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

51 anantaraM tasyArOhaNasamaya upasthitE sa sthiracEtA yirUzAlamaM prati yAtrAM karttuM nizcityAgrE dUtAn prESayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:51
29 अन्तरसन्दर्भाः  

atha prabhustaanityaadi"sya svarga.m niita.h san parame"svarasya dak.si.na upavive"sa|


kintu yena majjanenaaha.m magno bhavi.syaami yaavatkaala.m tasya siddhi rna bhavi.syati taavadaha.m katika.s.ta.m praapsyaami|


tata.h sa yiruu"saalamnagara.m prati yaatraa.m k.rtvaa nagare nagare graame graame samupadi"san jagaama|


sa yiruu"saalami yaatraa.m kurvvan "somiro.ngaaliilprade"samadhyena gacchati,


anantara.m sa dvaada"sa"si.syaanaahuuya babhaa.se, pa"syata vaya.m yiruu"saalamnagara.m yaama.h, tasmaat manu.syaputre bhavi.syadvaadibhirukta.m yadasti tadanuruupa.m ta.m prati gha.ti.syate;


atha sa yiruu"saalama.h samiipa upaati.s.thad ii"svararaajatvasyaanu.s.thaana.m tadaiva bhavi.syatiiti lokairanvabhuuyata, tasmaat sa "srot.rbhya.h punard.r.s.taantakathaam utthaapya kathayaamaasa|


ityupade"sakathaa.m kathayitvaa sograga.h san yiruu"saalamapura.m yayau|


aa"si.sa.m vadanneva ca tebhya.h p.rthag bhuutvaa svargaaya niito.abhavat|


tadanantara.m pathi gamanakaale jana ekasta.m babhaa.se, he prabho bhavaan yatra yaati bhavataa sahaahamapi tatra yaasyaami|


nistaarotsavasya ki ncitkaalaat puurvva.m p.rthivyaa.h pitu.h samiipagamanasya samaya.h sannikar.sobhuud iti j naatvaa yii"suraaprathamaad ye.su jagatpravaasi.svaatmiiyaloke.sa prema karoti sma te.su "se.sa.m yaavat prema k.rtavaan|


pitu.h samiipaajjajad aagatosmi jagat parityajya ca punarapi pitu.h samiipa.m gacchaami|


saamprata.m svasya prerayitu.h samiipa.m gacchaami tathaapi tva.m kka gacchasi kathaametaa.m yu.smaaka.m kopi maa.m na p.rcchati|


saampratam asmin jagati mamaavasthite.h "se.sam abhavat aha.m tava samiipa.m gacchaami kintu te jagati sthaasyanti; he pavitra pitaraavayo ryathaikatvamaaste tathaa te.saamapyekatva.m bhavati tadartha.m yaallokaan mahyam adadaastaan svanaamnaa rak.sa|


yadi manujasuta.m puurvvavaasasthaanam uurdvva.m gacchanta.m pa"syatha tarhi ki.m bhavi.syati?


sa svanidhanadu.hkhabhogaat param anekapratyayak.sapramaa.nau.h sva.m sajiiva.m dar"sayitvaa


iti vaakyamuktvaa sa te.saa.m samak.sa.m svarga.m niito.abhavat, tato meghamaaruhya te.saa.m d.r.s.teragocaro.abhavat|


yata.h sa yasyaa.h "sakte.h prabalataa.m khrii.s.te prakaa"sayan m.rtaga.namadhyaat tam utthaapitavaan,


puur.nayatnena lak.sya.m prati dhaavan khrii.s.tayii"sunorddhvaat maam aahvayata ii"svaraat jet.rpa.na.m praaptu.m ce.s.te|


apara.m yasya mahattva.m sarvvasviik.rtam ii"svarabhaktestat niguu.dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu.nyiik.rto duutai.h sand.r.s.ta.h sarvvajaatiiyaanaa.m nika.te gho.sito jagato vi"svaasapaatriibhuutasteja.hpraaptaye svarga.m niita"sceti|


ya"scaasmaaka.m vi"svaasasyaagresara.h siddhikarttaa caasti ta.m yii"su.m viik.saamahai yata.h sa svasammukhasthitaanandasya praaptyartham apamaana.m tucchiik.rtya kru"sasya yaatanaa.m so.dhavaan ii"svariiyasi.mhaasanasya dak.si.napaar"sve samupavi.s.tavaa.m"sca|


tatraivaasmaakam agrasaro yii"su.h pravi"sya malkii.sedaka.h "sre.nyaa.m nityasthaayii yaajako.abhavat|


yata.h sa svarga.m gatve"svarasya dak.si.ne vidyate svargiiyaduutaa.h "saasakaa balaani ca tasya va"siibhuutaa abhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्