Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:50 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

50 ta.m maa ni.sedhata, yato yo janosmaaka.m na vipak.sa.h sa evaasmaaka.m sapak.so bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

50 तं मा निषेधत, यतो यो जनोस्माकं न विपक्षः स एवास्माकं सपक्षो भवति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

50 তং মা নিষেধত, যতো যো জনোস্মাকং ন ৱিপক্ষঃ স এৱাস্মাকং সপক্ষো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

50 তং মা নিষেধত, যতো যো জনোস্মাকং ন ৱিপক্ষঃ স এৱাস্মাকং সপক্ষো ভৱতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

50 တံ မာ နိၐေဓတ, ယတော ယော ဇနောသ္မာကံ န ဝိပက္ၐး သ ဧဝါသ္မာကံ သပက္ၐော ဘဝတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

50 taM mA niSEdhata, yatO yO janOsmAkaM na vipakSaH sa EvAsmAkaM sapakSO bhavati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:50
12 अन्तरसन्दर्भाः  

ya.h ka"scit mama svapak.siiyo nahi sa vipak.siiya aaste, ya"sca mayaa saaka.m na sa.mg.rhlaati, sa vikirati|


tadanantara.m te.su kapharnaahuumnagaramaagate.su karasa.mgraahi.na.h pitaraantikamaagatya papracchu.h, yu.smaaka.m guru.h ki.m mandiraartha.m kara.m na dadaati? tata.h pitara.h kathitavaan dadaati|


tadaa yii"suruktavaan, tarhi santaanaa muktaa.h santi|


atha yohan tamabraviit he guro, asmaakamananugaaminam eka.m tvaannaamnaa bhuutaan tyaajayanta.m vaya.m d.r.s.tavanta.h, asmaakamapa"scaadgaamitvaacca ta.m nya.sedhaama|


ya.h ka"scid yu.smaan khrii.s.ta"si.syaan j naatvaa mannaamnaa ka.msaikena paaniiya.m paatu.m dadaati, yu.smaanaha.m yathaartha.m vacmi, sa phalena va ncito na bhavi.syati|


ata.h kaara.naad yo mama sapak.so na sa vipak.sa.h, yo mayaa saha na sa.mg.rhlaati sa vikirati|


kopi daasa ubhau prabhuu sevitu.m na "saknoti, yata ekasmin priiyamaa.no.anyasminnapriiyate yadvaa eka.m jana.m samaad.rtya tadanya.m tucchiikaroti tadvad yuuyamapi dhane"svarau sevitu.m na "saknutha|


iti hetoraha.m yu.smabhya.m nivedayaami, ii"svarasyaatmanaa bhaa.samaa.na.h ko.api yii"su.m "sapta iti na vyaaharati, puna"sca pavitre.naatmanaa viniita.m vinaanya.h ko.api yii"su.m prabhuriti vyaaharttu.m na "saknoti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्