Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:5 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

5 tatra yadi kasyacit purasya lokaa yu.smaakamaatithya.m na kurvvanti tarhi tasmaannagaraad gamanakaale te.saa.m viruddha.m saak.syaartha.m yu.smaaka.m padadhuulii.h sampaatayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तत्र यदि कस्यचित् पुरस्य लोका युष्माकमातिथ्यं न कुर्व्वन्ति तर्हि तस्मान्नगराद् गमनकाले तेषां विरुद्धं साक्ष्यार्थं युष्माकं पदधूलीः सम्पातयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তত্ৰ যদি কস্যচিৎ পুৰস্য লোকা যুষ্মাকমাতিথ্যং ন কুৰ্ৱ্ৱন্তি তৰ্হি তস্মান্নগৰাদ্ গমনকালে তেষাং ৱিৰুদ্ধং সাক্ষ্যাৰ্থং যুষ্মাকং পদধূলীঃ সম্পাতযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তত্র যদি কস্যচিৎ পুরস্য লোকা যুষ্মাকমাতিথ্যং ন কুর্ৱ্ৱন্তি তর্হি তস্মান্নগরাদ্ গমনকালে তেষাং ৱিরুদ্ধং সাক্ষ্যার্থং যুষ্মাকং পদধূলীঃ সম্পাতযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တတြ ယဒိ ကသျစိတ် ပုရသျ လောကာ ယုၐ္မာကမာတိထျံ န ကုရွွန္တိ တရှိ တသ္မာန္နဂရာဒ် ဂမနကာလေ တေၐာံ ဝိရုဒ္ဓံ သာက္ၐျာရ္ထံ ယုၐ္မာကံ ပဒဓူလီး သမ္ပာတယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tatra yadi kasyacit purasya lOkA yuSmAkamAtithyaM na kurvvanti tarhi tasmAnnagarAd gamanakAlE tESAM viruddhaM sAkSyArthaM yuSmAkaM padadhUlIH sampAtayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:5
13 अन्तरसन्दर्भाः  

yuuya.m mannaamaheto.h "saast.r.naa.m raaj naa nca samak.sa.m taananyade"sina"scaadhi saak.sitvaarthamaane.syadhve|


tatra yadi kepi yu.smaakamaatithya.m na vidadhati yu.smaaka.m kathaa"sca na "s.r.nvanti tarhi tatsthaanaat prasthaanasamaye te.saa.m viruddha.m saak.sya.m daatu.m svapaadaanaasphaalya raja.h sampaatayata; aha.m yu.smaan yathaartha.m vacmi vicaaradine tannagarasyaavasthaata.h sidomaamorayo rnagarayoravasthaa sahyataraa bhavi.syati|


ya.h ka"scidiid.r"sasya kasyaapi baalasyaatithya.m karoti sa mamaatithya.m karoti; ya.h ka"scinmamaatithya.m karoti sa kevalam mamaatithya.m karoti tanna matprerakasyaapyaatithya.m karoti|


yo jano yu.smaaka.m vaakya.m g.rhlaati sa mamaiva vaakya.m g.rhlaati; ki nca yo jano yu.smaakam avaj naa.m karoti sa mamaivaavaj naa.m karoti; yo jano mamaavaj naa.m karoti ca sa matprerakasyaivaavaj naa.m karoti|


pa"scaat sa tamaaj naapayaamaasa kathaamimaa.m kasmaicid akathayitvaa yaajakasya samiipa nca gatvaa sva.m dar"saya, lokebhyo nijapari.sk.rtatvasya pramaa.nadaanaaya muusaaj naanusaare.na dravyamutm.rjasva ca|


yuuya nca yannive"sana.m pravi"satha nagaratyaagaparyyanata.m tannive"sane ti.s.thata|


yo jano mama naamnaasya baalaasyaatithya.m vidadhaati sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati sa mama prerakasyaatithya.m vidadhaati, yu.smaaka.m madhyeya.h sva.m sarvvasmaat k.sudra.m jaaniite sa eva "sre.s.tho bhavi.syati|


ata.h kaara.naat tau nijapadadhuuliiste.saa.m praatikuulyena paatayitveेkaniya.m nagara.m gatau|


kintu te .atiiva virodha.m vidhaaya paa.sa.n.diiyakathaa.m kathitavantastata.h paulo vastra.m dhunvan etaa.m kathaa.m kathitavaan, yu.smaaka.m "so.nitapaataaparaadho yu.smaan pratyeva bhavatu, tenaaha.m niraparaadho .adyaarabhya bhinnade"siiyaanaa.m samiipa.m yaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्