Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:49 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

49 apara nca yohan vyaajahaara he prabheा tava naamnaa bhuutaan tyaajayanta.m maanu.sam eka.m d.r.s.tavanto vaya.m, kintvasmaakam apa"scaad gaamitvaat ta.m nya.sedhaam| tadaanii.m yii"suruvaaca,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

49 अपरञ्च योहन् व्याजहार हे प्रभेा तव नाम्ना भूतान् त्याजयन्तं मानुषम् एकं दृष्टवन्तो वयं, किन्त्वस्माकम् अपश्चाद् गामित्वात् तं न्यषेधाम्। तदानीं यीशुरुवाच,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

49 অপৰঞ্চ যোহন্ ৱ্যাজহাৰ হে প্ৰভেा তৱ নাম্না ভূতান্ ত্যাজযন্তং মানুষম্ একং দৃষ্টৱন্তো ৱযং, কিন্ত্ৱস্মাকম্ অপশ্চাদ্ গামিৎৱাৎ তং ন্যষেধাম্| তদানীং যীশুৰুৱাচ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

49 অপরঞ্চ যোহন্ ৱ্যাজহার হে প্রভেा তৱ নাম্না ভূতান্ ত্যাজযন্তং মানুষম্ একং দৃষ্টৱন্তো ৱযং, কিন্ত্ৱস্মাকম্ অপশ্চাদ্ গামিৎৱাৎ তং ন্যষেধাম্| তদানীং যীশুরুৱাচ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

49 အပရဉ္စ ယောဟန် ဝျာဇဟာရ ဟေ ပြဘေा တဝ နာမ္နာ ဘူတာန် တျာဇယန္တံ မာနုၐမ် ဧကံ ဒၖၐ္ဋဝန္တော ဝယံ, ကိန္တွသ္မာကမ် အပၑ္စာဒ် ဂါမိတွာတ် တံ နျၐေဓာမ်၊ တဒါနီံ ယီၑုရုဝါစ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

49 aparanjca yOhan vyAjahAra hE prabhEा tava nAmnA bhUtAn tyAjayantaM mAnuSam EkaM dRSTavantO vayaM, kintvasmAkam apazcAd gAmitvAt taM nyaSEdhAm| tadAnIM yIzuruvAca,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:49
10 अन्तरसन्दर्भाः  

kintu yohan ta.m ni.sidhya babhaa.se, tva.m ki.m mama samiipam aagacchasi? vara.m tvayaa majjana.m mama prayojanam aaste|


tata.h "simona babhaa.se, he guro yadyapi vaya.m k.rtsnaa.m yaaminii.m pari"sramya matsyaikamapi na praaptaastathaapi bhavato nide"sato jaala.m k.sipaama.h|


atha tayorubhayo rgamanakaale pitaro yii"su.m babhaa.se, he guro.asmaaka.m sthaane.asmin sthiti.h "subhaa, tata ekaa tvadarthaa, ekaa muusaarthaa, ekaa eliyaarthaa, iti tisra.h ku.tyosmaabhi rnirmmiiyantaa.m, imaa.m kathaa.m sa na vivicya kathayaamaasa|


anena naamnaa samupade.s.tu.m vaya.m ki.m d.r.dha.m na nya.sedhaama? tathaapi pa"syata yuuya.m sve.saa.m tenopade"sene yiruu"saalama.m paripuur.na.m k.rtvaa tasya janasya raktapaatajanitaaparaadham asmaan pratyaanetu.m ce.s.tadhve|


apara.m bhinnajaatiiyalokaanaa.m paritraa.naartha.m te.saa.m madhye susa.mvaadagho.sa.naad asmaan prati.sedhanti cettha.m sviiyapaapaanaa.m parimaa.nam uttarottara.m puurayanti, kintu te.saam antakaarii krodhastaan upakramate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्