Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:48 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

48 yo jano mama naamnaasya baalaasyaatithya.m vidadhaati sa mamaatithya.m vidadhaati, ya"sca mamaatithya.m vidadhaati sa mama prerakasyaatithya.m vidadhaati, yu.smaaka.m madhyeya.h sva.m sarvvasmaat k.sudra.m jaaniite sa eva "sre.s.tho bhavi.syati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 यो जनो मम नाम्नास्य बालास्यातिथ्यं विदधाति स ममातिथ्यं विदधाति, यश्च ममातिथ्यं विदधाति स मम प्रेरकस्यातिथ्यं विदधाति, युष्माकं मध्येयः स्वं सर्व्वस्मात् क्षुद्रं जानीते स एव श्रेष्ठो भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 যো জনো মম নাম্নাস্য বালাস্যাতিথ্যং ৱিদধাতি স মমাতিথ্যং ৱিদধাতি, যশ্চ মমাতিথ্যং ৱিদধাতি স মম প্ৰেৰকস্যাতিথ্যং ৱিদধাতি, যুষ্মাকং মধ্যেযঃ স্ৱং সৰ্ৱ্ৱস্মাৎ ক্ষুদ্ৰং জানীতে স এৱ শ্ৰেষ্ঠো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 যো জনো মম নাম্নাস্য বালাস্যাতিথ্যং ৱিদধাতি স মমাতিথ্যং ৱিদধাতি, যশ্চ মমাতিথ্যং ৱিদধাতি স মম প্রেরকস্যাতিথ্যং ৱিদধাতি, যুষ্মাকং মধ্যেযঃ স্ৱং সর্ৱ্ৱস্মাৎ ক্ষুদ্রং জানীতে স এৱ শ্রেষ্ঠো ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 ယော ဇနော မမ နာမ္နာသျ ဗာလာသျာတိထျံ ဝိဒဓာတိ သ မမာတိထျံ ဝိဒဓာတိ, ယၑ္စ မမာတိထျံ ဝိဒဓာတိ သ မမ ပြေရကသျာတိထျံ ဝိဒဓာတိ, ယုၐ္မာကံ မဓျေယး သွံ သရွွသ္မာတ် က္ၐုဒြံ ဇာနီတေ သ ဧဝ ၑြေၐ္ဌော ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 yO janO mama nAmnAsya bAlAsyAtithyaM vidadhAti sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti sa mama prErakasyAtithyaM vidadhAti, yuSmAkaM madhyEyaH svaM sarvvasmAt kSudraM jAnItE sa Eva zrESThO bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:48
23 अन्तरसन्दर्भाः  

tasmaadavadhaddha.m, ete.saa.m k.sudrapraa.ninaam ekamapi maa tucchiikuruta,


tadvad ete.saa.m k.sudrapraaeिnaam ekopi na"syatiiti yu.smaaka.m svargasthapitu rnaabhimatam|


tato yii"su.h kathitavaan, yu.smaanaha.m tathya.m vadaami, yuuya.m mama pa"scaadvarttino jaataa iti kaara.naat naviinas.r.s.tikaale yadaa manujasuta.h sviiyai"scaryyasi.mhaasana upavek.syati, tadaa yuuyamapi dvaada"sasi.mhaasane.suupavi"sya israayeliiyadvaada"sava.m"saanaa.m vicaara.m kari.syatha|


tadaanii.m raajaa taan prativadi.syati, yu.smaanaha.m satya.m vadaami, mamaite.saa.m bhraat.r.naa.m madhye ka ncanaika.m k.sudratama.m prati yad akuruta, tanmaa.m pratyakuruta|


tadaa sa taan vadi.syati, tathyamaha.m yu.smaan braviimi, yu.smaabhire.saa.m ka ncana k.sodi.s.tha.m prati yannaakaari, tanmaa.m pratyeva naakaari|


ya.h ka"scidiid.r"sasya kasyaapi baalasyaatithya.m karoti sa mamaatithya.m karoti; ya.h ka"scinmamaatithya.m karoti sa kevalam mamaatithya.m karoti tanna matprerakasyaapyaatithya.m karoti|


yo jano yu.smaaka.m vaakya.m g.rhlaati sa mamaiva vaakya.m g.rhlaati; ki nca yo jano yu.smaakam avaj naa.m karoti sa mamaivaavaj naa.m karoti; yo jano mamaavaj naa.m karoti ca sa matprerakasyaivaavaj naa.m karoti|


ya.h ka"scit svamunnamayati sa namayi.syate, kintu ya.h ka"scit sva.m namayati sa unnamayi.syate|


kintu yu.smaaka.m tathaa na bhavi.syati, yo yu.smaaka.m "sre.s.tho bhavi.syati sa kani.s.thavad bhavatu, ya"sca mukhyo bhavi.syati sa sevakavadbhavatu|


tasmaan mama raajye bhojanaasane ca bhojanapaane kari.syadhve si.mhaasane.suupavi"sya cesraayeliiyaanaa.m dvaada"sava.m"saanaa.m vicaara.m kari.syadhve|


ato yu.smaanaha.m vadaami striyaa garbbhajaataanaa.m bhavi.syadvaadinaa.m madhye yohano majjakaat "sre.s.tha.h kopi naasti, tatraapi ii"svarasya raajye ya.h sarvvasmaat k.sudra.h sa yohanopi "sre.s.tha.h|


aha.m yu.smaanatiiva yathaartha.m vadaami, mayaa prerita.m jana.m yo g.rhlaati sa maameva g.rhlaati ya"sca maa.m g.rhlaati sa matpreraka.m g.rhlaati|


yo jano mamaaj naa g.rhiitvaa taa aacarati saeva mayi priiyate; yo jana"sca mayi priiyate saeva mama pitu.h priyapaatra.m bhavi.syati, tathaahamapi tasmin priitvaa tasmai sva.m prakaa"sayi.syaami|


ato heto rya.h ka"scid vaakyametanna g.rhlaati sa manu.syam avajaanaatiiti nahi yena svakiiyaatmaa yu.smadantare samarpitastam ii"svaram evaavajaanaati|


ato yuuyam ii"svarasya balavatkarasyaadho namriibhuuya ti.s.thata tena sa ucitasamaye yu.smaan ucciikari.syati|


nagaryyaa.h praaciirasya dvaada"sa muulaani santi tatra me.saa"saavaakasya dvaada"sapreritaanaa.m dvaada"sa naamaani likhitaani|


aparamaha.m yathaa jitavaan mama pitraa ca saha tasya si.mhaasana upavi.s.ta"scaasmi, tathaa yo jano jayati tamaha.m mayaa saarddha.m matsi.mhaasana upave"sayi.syaami|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्