Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:44 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

44 katheya.m yu.smaaka.m kar.ne.su pravi"satu, manu.syaputro manu.syaa.naa.m kare.su samarpayi.syate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

44 कथेयं युष्माकं कर्णेषु प्रविशतु, मनुष्यपुत्रो मनुष्याणां करेषु समर्पयिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

44 কথেযং যুষ্মাকং কৰ্ণেষু প্ৰৱিশতু, মনুষ্যপুত্ৰো মনুষ্যাণাং কৰেষু সমৰ্পযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

44 কথেযং যুষ্মাকং কর্ণেষু প্রৱিশতু, মনুষ্যপুত্রো মনুষ্যাণাং করেষু সমর্পযিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

44 ကထေယံ ယုၐ္မာကံ ကရ္ဏေၐု ပြဝိၑတု, မနုၐျပုတြော မနုၐျာဏာံ ကရေၐု သမရ္ပယိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

44 kathEyaM yuSmAkaM karNESu pravizatu, manuSyaputrO manuSyANAM karESu samarpayiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:44
26 अन्तरसन्दर्भाः  

anya nca yiruu"saalamnagara.m gatvaa praaciinalokebhya.h pradhaanayaajakebhya upaadhyaayebhya"sca bahudu.hkhabhogastai rhatatva.m t.rtiiyadine punarutthaana nca mamaava"syakam etaa.h kathaa yii"sustatkaalamaarabhya "si.syaan j naapayitum aarabdhavaan|


yu.smaabhi rj naata.m dinadvayaat para.m nistaaramaha upasthaasyati, tatra manujasuta.h kru"sena hantu.m parakare.su samarpi.syate|


manu.syaputre.naava"sya.m bahavo yaatanaa bhoktavyaa.h praaciinalokai.h pradhaanayaajakairadhyaapakai"sca sa nindita.h san ghaatayi.syate t.rtiiyadine utthaasyati ca, yii"su.h "si.syaanupade.s.tumaarabhya kathaamimaa.m spa.s.tamaaca.s.ta|


apara nca sa "si.syaanupadi"san babhaa.se, naraputro narahaste.su samarpayi.syate te ca ta.m hani.syanti taistasmin hate t.rtiiyadine sa utthaasyatiiti|


tasmaat "srotaaro mana.hsu sthaapayitvaa kathayaambabhuuvu.h kiid.r"soya.m baalo bhavi.syati? atha parame"svarastasya sahaayobhuut|


anantara.m sa dvaada"sa"si.syaanaahuuya babhaa.se, pa"syata vaya.m yiruu"saalamnagara.m yaama.h, tasmaat manu.syaputre bhavi.syadvaadibhirukta.m yadasti tadanuruupa.m ta.m prati gha.ti.syate;


kintu mariyam etatsarvvagha.tanaanaa.m taatparyya.m vivicya manasi sthaapayaamaasa|


tata.h para.m sa taabhyaa.m saha naasarata.m gatvaa tayorva"siibhuutastasthau kintu sarvvaa etaa.h kathaastasya maataa manasi sthaapayaamaasa|


kathayaamaasa ca muusaavyavasthaayaa.m bhavi.syadvaadinaa.m granthe.su giitapustake ca mayi yaani sarvvaa.ni vacanaani likhitaani tadanuruupaa.ni gha.ti.syante yu.smaabhi.h saarddha.m sthitvaaha.m yadetadvaakyam avada.m tadidaanii.m pratyak.samabhuut|


sa punaruvaaca, manu.syaputre.na vahuyaatanaa bhoktavyaa.h praaciinalokai.h pradhaanayaajakairadhyaapakai"sca sovaj naaya hantavya.h kintu t.rtiiyadivase "sma"saanaat tenotthaatavyam|


tato yii"su.h pratyavaadiid idaanii.m ki.m yuuya.m vi"svasitha?


ato hetaa.h samaye samupasthite yathaa mama kathaa yu.smaaka.m mana.hsu.h samupati.s.thati tadartha.m yu.smaabhyam etaa.m kathaa.m kathayaami yu.smaabhi.h saarddham aha.m ti.s.than prathama.m taa.m yu.smabhya.m naakathaya.m|


tadaa yii"su.h pratyavadad ii"svare.naadatta.m mamopari tava kimapyadhipatitva.m na vidyate, tathaapi yo jano maa.m tava haste samaarpayat tasya mahaapaataka.m jaatam|


tasmin yii"sau ii"svarasya puurvvani"scitamantra.naaniruupa.naanusaare.na m.rtyau samarpite sati yuuya.m ta.m dh.rtvaa du.s.talokaanaa.m hastai.h kru"se vidhitvaahata|


ato vaya.m yad bhramasrotasaa naapaniiyaamahe tadarthamasmaabhi ryadyad a"sraavi tasmin manaa.msi nidhaatavyaani|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्