Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:42 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

42 tatastasminnaagatamaatre bhuutasta.m bhuumau paatayitvaa vidadaara; tadaa yii"sustamamedhya.m bhuuta.m tarjayitvaa baalaka.m svastha.m k.rtvaa tasya pitari samarpayaamaasa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

42 ततस्तस्मिन्नागतमात्रे भूतस्तं भूमौ पातयित्वा विददार; तदा यीशुस्तममेध्यं भूतं तर्जयित्वा बालकं स्वस्थं कृत्वा तस्य पितरि समर्पयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

42 ততস্তস্মিন্নাগতমাত্ৰে ভূতস্তং ভূমৌ পাতযিৎৱা ৱিদদাৰ; তদা যীশুস্তমমেধ্যং ভূতং তৰ্জযিৎৱা বালকং স্ৱস্থং কৃৎৱা তস্য পিতৰি সমৰ্পযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

42 ততস্তস্মিন্নাগতমাত্রে ভূতস্তং ভূমৌ পাতযিৎৱা ৱিদদার; তদা যীশুস্তমমেধ্যং ভূতং তর্জযিৎৱা বালকং স্ৱস্থং কৃৎৱা তস্য পিতরি সমর্পযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

42 တတသ္တသ္မိန္နာဂတမာတြေ ဘူတသ္တံ ဘူမော် ပါတယိတွာ ဝိဒဒါရ; တဒါ ယီၑုသ္တမမေဓျံ ဘူတံ တရ္ဇယိတွာ ဗာလကံ သွသ္ထံ ကၖတွာ တသျ ပိတရိ သမရ္ပယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

42 tatastasminnAgatamAtrE bhUtastaM bhUmau pAtayitvA vidadAra; tadA yIzustamamEdhyaM bhUtaM tarjayitvA bAlakaM svasthaM kRtvA tasya pitari samarpayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:42
12 अन्तरसन्दर्भाः  

tatastatsannidhi.m sa aaniiyata kintu ta.m d.r.s.tvaiva bhuuto baalaka.m dh.rtavaan; sa ca bhuumau patitvaa phe.naayamaano lulo.tha|


tasmaat sa m.rto janastatk.sa.namutthaaya kathaa.m prakathita.h; tato yii"sustasya maatari ta.m samarpayaamaasa|


bhuutena dh.rta.h san sa.m prasabha.m ciicchabda.m karoti tanmukhaat phe.naa nirgacchanti ca, bhuuta ittha.m vidaaryya kli.s.tvaa praaya"sasta.m na tyajati|


tadaa yii"suravaadiit, re aavi"svaasin vipathagaamin va.m"sa katikaalaan yu.smaabhi.h saha sthaasyaamyaha.m yu.smaakam aacara.naani ca sahi.sye? tava putramihaanaya|


ii"svarasya mahaa"saktim imaa.m vilokya sarvve camaccakru.h; ittha.m yii"so.h sarvvaabhi.h kriyaabhi.h sarvvairlokairaa"scaryye manyamaane sati sa "si.syaan babhaa.se,


tataste vaahayitvaa dvitraan kro"saan gataa.h pa"scaad yii"su.m jaladherupari padbhyaa.m vrajanta.m naukaantikam aagacchanta.m vilokya traasayuktaa abhavan


tata.h pitarastasyaa.h karau dh.rtvaa uttolya pavitralokaan vidhavaa"scaahuuya te.saa.m nika.te sajiivaa.m taa.m samaarpayat|


tasmaad aanandatu svargo h.r.syantaa.m tannivaamina.h| haa bhuumisaagarau taapo yuvaamevaakrami.syati| yuvayoravatiir.no yat "saitaano .atiiva kaapana.h| alpo me samayo .astyetaccaapi tenaavagamyate||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्