Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:39 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

39 bhuutena dh.rta.h san sa.m prasabha.m ciicchabda.m karoti tanmukhaat phe.naa nirgacchanti ca, bhuuta ittha.m vidaaryya kli.s.tvaa praaya"sasta.m na tyajati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

39 भूतेन धृतः सन् सं प्रसभं चीच्छब्दं करोति तन्मुखात् फेणा निर्गच्छन्ति च, भूत इत्थं विदार्य्य क्लिष्ट्वा प्रायशस्तं न त्यजति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

39 ভূতেন ধৃতঃ সন্ সং প্ৰসভং চীচ্ছব্দং কৰোতি তন্মুখাৎ ফেণা নিৰ্গচ্ছন্তি চ, ভূত ইত্থং ৱিদাৰ্য্য ক্লিষ্ট্ৱা প্ৰাযশস্তং ন ত্যজতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

39 ভূতেন ধৃতঃ সন্ সং প্রসভং চীচ্ছব্দং করোতি তন্মুখাৎ ফেণা নির্গচ্ছন্তি চ, ভূত ইত্থং ৱিদার্য্য ক্লিষ্ট্ৱা প্রাযশস্তং ন ত্যজতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

39 ဘူတေန ဓၖတး သန် သံ ပြသဘံ စီစ္ဆဗ္ဒံ ကရောတိ တန္မုခါတ် ဖေဏာ နိရ္ဂစ္ဆန္တိ စ, ဘူတ ဣတ္ထံ ဝိဒါရျျ က္လိၐ္ဋွာ ပြာယၑသ္တံ န တျဇတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

39 bhUtEna dhRtaH san saM prasabhaM cIcchabdaM karOti tanmukhAt phENA nirgacchanti ca, bhUta itthaM vidAryya kliSTvA prAyazastaM na tyajati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:39
11 अन्तरसन्दर्भाः  

yadaasau bhuutastamaakramate tadaiva paatasati tathaa sa phe.naayate, dantairdantaan ghar.sati k.sii.no bhavati ca; tato hetosta.m bhuuta.m tyaajayitu.m bhavacchi.syaan niveditavaan kintu te na "seku.h|


tatastatsannidhi.m sa aaniiyata kintu ta.m d.r.s.tvaiva bhuuto baalaka.m dh.rtavaan; sa ca bhuumau patitvaa phe.naayamaano lulo.tha|


tadaa sa bhuuta"sciit"sabda.m k.rtvaa tamaapii.dya bahirjajaama, tato baalako m.rtakalpo babhuuva tasmaadaya.m m.rta_ityaneke kathayaamaasu.h|


tadaa yii"susta.m tarjayitvaavadat maunii bhava ito bahirbhava; tata.h somedhyabhuutasta.m madhyasthaane paatayitvaa ki ncidapyahi.msitvaa tasmaad bahirgatavaan|


yata.h sa ta.m maanu.sa.m tyaktvaa yaatum amedhyabhuutam aadide"sa; sa bhuutasta.m maanu.sam asak.rd dadhaara tasmaallokaa.h "s.r"nkhalena niga.dena ca babandhu.h; sa tad bha.mktvaa bhuutava"satvaat madhyepraantara.m yayau|


te.saa.m madhyaad eko jana uccairuvaaca, he guro aha.m vinaya.m karomi mama putra.m prati k.rpaad.r.s.ti.m karotu, mama sa evaika.h putra.h|


tasmaat ta.m bhuuta.m tyaajayitu.m tava "si.syasamiipe nyavedaya.m kintu te na "seku.h|


yuuya.m "saitaan pitu.h santaanaa etasmaad yu.smaaka.m piturabhilaa.sa.m puurayatha sa aa prathamaat naraghaatii tadanta.h satyatvasya le"sopi naasti kaara.naadata.h sa satyataayaa.m naati.s.that sa yadaa m.r.saa kathayati tadaa nijasvabhaavaanusaare.naiva kathayati yato sa m.r.saabhaa.sii m.r.sotpaadaka"sca|


yuuya.m prabuddhaa jaagrata"sca ti.s.thata yato yu.smaaka.m prativaadii ya.h "sayataana.h sa garjjanakaarii si.mha iva paryya.tan ka.m grasi.syaamiiti m.rgayate,


te.saa.m raajaa ca rasaatalasya duutastasya naama ibriiyabhaa.sayaa abaddon yuunaaniiyabhaa.sayaa ca apalluyon arthato vinaa"saka iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्