Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:38 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

38 te.saa.m madhyaad eko jana uccairuvaaca, he guro aha.m vinaya.m karomi mama putra.m prati k.rpaad.r.s.ti.m karotu, mama sa evaika.h putra.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

38 तेषां मध्याद् एको जन उच्चैरुवाच, हे गुरो अहं विनयं करोमि मम पुत्रं प्रति कृपादृष्टिं करोतु, मम स एवैकः पुत्रः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 তেষাং মধ্যাদ্ একো জন উচ্চৈৰুৱাচ, হে গুৰো অহং ৱিনযং কৰোমি মম পুত্ৰং প্ৰতি কৃপাদৃষ্টিং কৰোতু, মম স এৱৈকঃ পুত্ৰঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 তেষাং মধ্যাদ্ একো জন উচ্চৈরুৱাচ, হে গুরো অহং ৱিনযং করোমি মম পুত্রং প্রতি কৃপাদৃষ্টিং করোতু, মম স এৱৈকঃ পুত্রঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 တေၐာံ မဓျာဒ် ဧကော ဇန ဥစ္စဲရုဝါစ, ဟေ ဂုရော အဟံ ဝိနယံ ကရောမိ မမ ပုတြံ ပြတိ ကၖပါဒၖၐ္ဋိံ ကရောတု, မမ သ ဧဝဲကး ပုတြး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 tESAM madhyAd EkO jana uccairuvAca, hE gurO ahaM vinayaM karOmi mama putraM prati kRpAdRSTiM karOtu, mama sa EvaikaH putraH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:38
8 अन्तरसन्दर्भाः  

tadaa tatsiimaata.h kaacit kinaaniiyaa yo.sid aagatya tamuccairuvaaca, he prabho daayuuda.h santaana, mamaikaa duhitaaste saa bhuutagrastaa satii mahaakle"sa.m praapnoti mama dayasva|


te.su tannagarasya dvaarasannidhi.m praapte.su kiyanto lokaa eka.m m.rtamanuja.m vahanto nagarasya bahiryaanti, sa tanmaaturekaputrastanmaataa ca vidhavaa; tayaa saarddha.m tannagariiyaa bahavo lokaa aasan|


pare.ahani te.su tasmaacchailaad avaruu.dhe.su ta.m saak.saat karttu.m bahavo lokaa aajagmu.h|


bhuutena dh.rta.h san sa.m prasabha.m ciicchabda.m karoti tanmukhaat phe.naa nirgacchanti ca, bhuuta ittha.m vidaaryya kli.s.tvaa praaya"sasta.m na tyajati|


sa yehuudiiyade"saad yii"so rgaaliilaagamanavaarttaa.m ni"samya tasya samiipa.m gatvaa praarthya vyaah.rtavaan mama putrasya praaye.na kaala aasanna.h bhavaan aagatya ta.m svastha.m karotu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्