Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:33 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

33 atha tayorubhayo rgamanakaale pitaro yii"su.m babhaa.se, he guro.asmaaka.m sthaane.asmin sthiti.h "subhaa, tata ekaa tvadarthaa, ekaa muusaarthaa, ekaa eliyaarthaa, iti tisra.h ku.tyosmaabhi rnirmmiiyantaa.m, imaa.m kathaa.m sa na vivicya kathayaamaasa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

33 अथ तयोरुभयो र्गमनकाले पितरो यीशुं बभाषे, हे गुरोऽस्माकं स्थानेऽस्मिन् स्थितिः शुभा, तत एका त्वदर्था, एका मूसार्था, एका एलियार्था, इति तिस्रः कुट्योस्माभि र्निर्म्मीयन्तां, इमां कथां स न विविच्य कथयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

33 অথ তযোৰুভযো ৰ্গমনকালে পিতৰো যীশুং বভাষে, হে গুৰোঽস্মাকং স্থানেঽস্মিন্ স্থিতিঃ শুভা, তত একা ৎৱদৰ্থা, একা মূসাৰ্থা, একা এলিযাৰ্থা, ইতি তিস্ৰঃ কুট্যোস্মাভি ৰ্নিৰ্ম্মীযন্তাং, ইমাং কথাং স ন ৱিৱিচ্য কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

33 অথ তযোরুভযো র্গমনকালে পিতরো যীশুং বভাষে, হে গুরোঽস্মাকং স্থানেঽস্মিন্ স্থিতিঃ শুভা, তত একা ৎৱদর্থা, একা মূসার্থা, একা এলিযার্থা, ইতি তিস্রঃ কুট্যোস্মাভি র্নির্ম্মীযন্তাং, ইমাং কথাং স ন ৱিৱিচ্য কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

33 အထ တယောရုဘယော ရ္ဂမနကာလေ ပိတရော ယီၑုံ ဗဘာၐေ, ဟေ ဂုရော'သ္မာကံ သ္ထာနေ'သ္မိန် သ္ထိတိး ၑုဘာ, တတ ဧကာ တွဒရ္ထာ, ဧကာ မူသာရ္ထာ, ဧကာ ဧလိယာရ္ထာ, ဣတိ တိသြး ကုဋျောသ္မာဘိ ရ္နိရ္မ္မီယန္တာံ, ဣမာံ ကထာံ သ န ဝိဝိစျ ကထယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

33 atha tayOrubhayO rgamanakAlE pitarO yIzuM babhASE, hE gurO'smAkaM sthAnE'smin sthitiH zubhA, tata EkA tvadarthA, EkA mUsArthA, EkA EliyArthA, iti tisraH kuTyOsmAbhi rnirmmIyantAM, imAM kathAM sa na vivicya kathayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:33
13 अन्तरसन्दर्भाः  

pa"scaat te.su jananivahasyaantikamaagate.su ka"scit manujastadantikametya jaanuunii paatayitvaa kathitavaan,


tadaanii.m pitaro yii"su.m jagaada, he prabho sthitiratraasmaaka.m "subhaa, yadi bhavataanumanyate, tarhi bhavadarthameka.m muusaarthamekam eliyaartha ncaikam iti trii.ni duu.syaa.ni nirmmama|


kintu yii"su.h pratyuvaaca yuvaamaj naatveda.m praarthayethe, yena ka.msenaaha.m paasyaami tena yuvaabhyaa.m ki.m paatu.m "sak.syate? yasmin majjanenaaha.m majji.sye tanmajjane majjayitu.m ki.m yuvaabhyaa.m "sak.syate? tau pratyuucatu.h "sak.syate|


tata.h "simona babhaa.se, he guro yadyapi vaya.m k.rtsnaa.m yaaminii.m pari"sramya matsyaikamapi na praaptaastathaapi bhavato nide"sato jaala.m k.sipaama.h|


apara nca tadvaakyavadanakaale payoda eka aagatya te.saamupari chaayaa.m cakaara, tatastanmadhye tayo.h prave"saat te "sa"sa"nkire|


apara nca yohan vyaajahaara he prabheा tava naamnaa bhuutaan tyaajayanta.m maanu.sam eka.m d.r.s.tavanto vaya.m, kintvasmaakam apa"scaad gaamitvaat ta.m nya.sedhaam| tadaanii.m yii"suruvaaca,


tadaa philipa.h kathitavaan, he prabho pitara.m dar"saya tasmaadasmaaka.m yathe.s.ta.m bhavi.syati|


ya ii"svaro madhyetimira.m prabhaa.m diipanaayaadi"sat sa yii"sukhrii.s.tasyaasya ii"svariiyatejaso j naanaprabhaayaa udayaartham asmaakam anta.hkara.ne.su diipitavaan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्