Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:32 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

32 tadaa pitaraadaya.h svasya sa"ngino nidrayaak.r.s.taa aasan kintu jaagaritvaa tasya tejastena saarddham utti.s.thantau janau ca dad.r"su.h|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

32 तदा पितरादयः स्वस्य सङ्गिनो निद्रयाकृष्टा आसन् किन्तु जागरित्वा तस्य तेजस्तेन सार्द्धम् उत्तिष्ठन्तौ जनौ च ददृशुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

32 তদা পিতৰাদযঃ স্ৱস্য সঙ্গিনো নিদ্ৰযাকৃষ্টা আসন্ কিন্তু জাগৰিৎৱা তস্য তেজস্তেন সাৰ্দ্ধম্ উত্তিষ্ঠন্তৌ জনৌ চ দদৃশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

32 তদা পিতরাদযঃ স্ৱস্য সঙ্গিনো নিদ্রযাকৃষ্টা আসন্ কিন্তু জাগরিৎৱা তস্য তেজস্তেন সার্দ্ধম্ উত্তিষ্ঠন্তৌ জনৌ চ দদৃশুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

32 တဒါ ပိတရာဒယး သွသျ သင်္ဂိနော နိဒြယာကၖၐ္ဋာ အာသန် ကိန္တု ဇာဂရိတွာ တသျ တေဇသ္တေန သာရ္ဒ္ဓမ် ဥတ္တိၐ္ဌန္တော် ဇနော် စ ဒဒၖၑုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

32 tadA pitarAdayaH svasya sagginO nidrayAkRSTA Asan kintu jAgaritvA tasya tEjastEna sArddham uttiSThantau janau ca dadRzuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:32
13 अन्तरसन्दर्भाः  

paraav.rtyaagatya punarapi taan nidritaan dadar"sa tadaa te.saa.m locanaani nidrayaa puur.naani, tasmaattasmai kaa kathaa kathayitavyaa ta etad boddhu.m na "seku.h|


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


he pita rjagato nirmmaa.naat puurvva.m mayi sneha.m k.rtvaa ya.m mahimaana.m dattavaan mama ta.m mahimaana.m yathaa te pa"syanti tadartha.m yaallokaan mahya.m dattavaan aha.m yatra ti.s.thaami tepi yathaa tatra ti.s.thanti mamai.saa vaa nchaa|


yato .asmaaka.m prabho ryii"sukhrii.s.tasya paraakrama.m punaraagamana nca yu.smaan j naapayanto vaya.m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna.h pratyak.sasaak.si.no bhuutvaa bhaa.sitavanta.h|


he priyatamaa.h, idaanii.m vayam ii"svarasya santaanaa aasmahe pa"scaat ki.m bhavi.syaamastad adyaapyaprakaa"sita.m kintu prakaa"sa.m gate vaya.m tasya sad.r"saa bhavi.syaami iti jaaniima.h, yata.h sa yaad.r"so .asti taad.r"so .asmaabhirdar"si.syate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्