Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:3 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

3 yaatraartha.m ya.s.ti rvastrapu.taka.m bhak.sya.m mudraa dvitiiyavastram, e.saa.m kimapi maa g.rhliita|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 यात्रार्थं यष्टि र्वस्त्रपुटकं भक्ष्यं मुद्रा द्वितीयवस्त्रम्, एषां किमपि मा गृह्लीत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 যাত্ৰাৰ্থং যষ্টি ৰ্ৱস্ত্ৰপুটকং ভক্ষ্যং মুদ্ৰা দ্ৱিতীযৱস্ত্ৰম্, এষাং কিমপি মা গৃহ্লীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 যাত্রার্থং যষ্টি র্ৱস্ত্রপুটকং ভক্ষ্যং মুদ্রা দ্ৱিতীযৱস্ত্রম্, এষাং কিমপি মা গৃহ্লীত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ယာတြာရ္ထံ ယၐ္ဋိ ရွသ္တြပုဋကံ ဘက္ၐျံ မုဒြာ ဒွိတီယဝသ္တြမ်, ဧၐာံ ကိမပိ မာ ဂၖဟ္လီတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 yAtrArthaM yaSTi rvastrapuTakaM bhakSyaM mudrA dvitIyavastram, ESAM kimapi mA gRhlIta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:3
12 अन्तरसन्दर्भाः  

dvaada"sa"si.syaan aahuuya amedhyabhuutaan va"siikarttaa.m "sakti.m dattvaa te.saa.m dvau dvau jano pre.sitavaan|


atha sa "si.syebhya.h kathayaamaasa, yu.smaanaha.m vadaami, ki.m khaadi.syaama.h? ki.m paridhaasyaama.h? ityuktvaa jiivanasya "sariirasya caartha.m cintaa.m maa kaar.s.ta|


adya k.setre varttamaana.m "sva"scuullyaa.m k.sepsyamaana.m yat t.r.na.m, tasmai yadii"svara ittha.m bhuu.sayati tarhi he alpapratyayino yu.smaana ki.m na paridhaapayi.syati?


apara.m sa papraccha, yadaa mudraasampu.ta.m khaadyapaatra.m paadukaa nca vinaa yu.smaan praahi.nava.m tadaa yu.smaaka.m kasyaapi nyuunataasiit? te procu.h kasyaapi na|


tata.h sovaadiit yasya dve vasane vidyete sa vastrahiinaayaika.m vitaratu ki.m nca yasya khaadyadravya.m vidyate sopi tathaiva karotu|


anantara.m levi rnijag.rhe tadartha.m mahaabhojya.m cakaara, tadaa tai.h sahaaneke karasa ncaayinastadanyalokaa"sca bhoktumupavivi"su.h|


yuuya nca yannive"sana.m pravi"satha nagaratyaagaparyyanata.m tannive"sane ti.s.thata|


yo yuddha.m karoti sa saa.msaarike vyaapaare magno na bhavati kintu svaniyojayitre rocitu.m ce.s.tate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्