Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:29 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

29 atha tasya praarthanakaale tasya mukhaak.rtiranyaruupaa jaataa, tadiiya.m vastramujjvala"sukla.m jaata.m|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 अथ तस्य प्रार्थनकाले तस्य मुखाकृतिरन्यरूपा जाता, तदीयं वस्त्रमुज्ज्वलशुक्लं जातं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 অথ তস্য প্ৰাৰ্থনকালে তস্য মুখাকৃতিৰন্যৰূপা জাতা, তদীযং ৱস্ত্ৰমুজ্জ্ৱলশুক্লং জাতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 অথ তস্য প্রার্থনকালে তস্য মুখাকৃতিরন্যরূপা জাতা, তদীযং ৱস্ত্রমুজ্জ্ৱলশুক্লং জাতং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 အထ တသျ ပြာရ္ထနကာလေ တသျ မုခါကၖတိရနျရူပါ ဇာတာ, တဒီယံ ဝသ္တြမုဇ္ဇွလၑုက္လံ ဇာတံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 atha tasya prArthanakAlE tasya mukhAkRtiranyarUpA jAtA, tadIyaM vastramujjvalazuklaM jAtaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:29
17 अन्तरसन्दर्भाः  

tena tadaasya.m tejasvi, tadaabhara.nam aalokavat paa.n.daramabhavat|


pa"scaat te.saa.m dvaayo rgraamayaanakaale yii"suranyave"sa.m dh.rtvaa taabhyaa.m dar"sana dadau!


ita.h puurvva.m yasmin samaye sarvve yohanaa majjitaastadaanii.m yii"surapyaagatya majjita.h|


tata.h para.m sa parvvatamaaruhye"svaramuddi"sya praarthayamaana.h k.rtsnaa.m raatri.m yaapitavaan|


athaikadaa nirjane "si.syai.h saha praarthanaakaale taan papraccha, lokaa maa.m ka.m vadanti?


apara nca muusaa eliya"scobhau tejasvinau d.r.s.tau


sa vaado manu.syaruupe.naavatiiryya satyataanugrahaabhyaa.m paripuur.na.h san saardham asmaabhi rnyavasat tata.h pituradvitiiyaputrasya yogyo yo mahimaa ta.m mahimaana.m tasyaapa"syaama|


tadaa mahaasabhaasthaa.h sarvve ta.m prati sthiraa.m d.r.s.ti.m k.rtvaa svargaduutamukhasad.r"sa.m tasya mukham apa"syan|


tata.h "suklam eka.m mahaasi.mhaasana.m mayaa d.r.s.ta.m tadupavi.s.to .api d.r.s.tastasya vadanaantikaad bhuunabhoma.n.dale palaayetaa.m punastaabhyaa.m sthaana.m na labdha.m|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्