Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 9:28 - satyaveda.h| Sanskrit Bible (NT) in Velthuis Script

28 etadaakhyaanakathanaat para.m praaye.naa.s.tasu dine.su gate.su sa pitara.m yohana.m yaakuuba nca g.rhiitvaa praarthayitu.m parvvatameka.m samaaruroha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 एतदाख्यानकथनात् परं प्रायेणाष्टसु दिनेषु गतेषु स पितरं योहनं याकूबञ्च गृहीत्वा प्रार्थयितुं पर्व्वतमेकं समारुरोह।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 এতদাখ্যানকথনাৎ পৰং প্ৰাযেণাষ্টসু দিনেষু গতেষু স পিতৰং যোহনং যাকূবঞ্চ গৃহীৎৱা প্ৰাৰ্থযিতুং পৰ্ৱ্ৱতমেকং সমাৰুৰোহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 এতদাখ্যানকথনাৎ পরং প্রাযেণাষ্টসু দিনেষু গতেষু স পিতরং যোহনং যাকূবঞ্চ গৃহীৎৱা প্রার্থযিতুং পর্ৱ্ৱতমেকং সমারুরোহ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဧတဒါချာနကထနာတ် ပရံ ပြာယေဏာၐ္ဋသု ဒိနေၐု ဂတေၐု သ ပိတရံ ယောဟနံ ယာကူဗဉ္စ ဂၖဟီတွာ ပြာရ္ထယိတုံ ပရွွတမေကံ သမာရုရောဟ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 EtadAkhyAnakathanAt paraM prAyENASTasu dinESu gatESu sa pitaraM yOhanaM yAkUbanjca gRhItvA prArthayituM parvvatamEkaM samArurOha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 9:28
18 अन्तरसन्दर्भाः  

tato loke.su vis.r.s.te.su sa vivikte praarthayitu.m girimeka.m gatvaa sandhyaa.m yaavat tatraikaakii sthitavaan|


anantara.m sa jananivaha.m niriik.sya bhuudharopari vrajitvaa samupavive"sa|


apara nca so.atipratyuu.se vastutastu raatri"se.se samutthaaya bahirbhuuya nirjana.m sthaana.m gatvaa tatra praarthayaa ncakre|


tadaa sa sarvvaan vis.rjya praarthayitu.m parvvata.m gata.h|


ita.h puurvva.m yasmin samaye sarvve yohanaa majjitaastadaanii.m yii"surapyaagatya majjita.h|


tata.h para.m sa parvvatamaaruhye"svaramuddi"sya praarthayamaana.h k.rtsnaa.m raatri.m yaapitavaan|


atha tasya nive"sane praapte sa pitara.m yohana.m yaakuuba nca kanyaayaa maatara.m pitara nca vinaa, anya.m ka ncana prave.s.tu.m vaarayaamaasa|


athaikadaa nirjane "si.syai.h saha praarthanaakaale taan papraccha, lokaa maa.m ka.m vadanti?


tato yii"su.h parvvatamaaruhya tatra "si.syai.h saakam|


etatt.rtiiyavaaram aha.m yu.smatsamiipa.m gacchaami tena sarvvaa kathaa dvayostrayaa.naa.m vaa saak.si.naa.m mukhena ni"sce.syate|


sa ca dehavaasakaale bahukrandanenaa"srupaatena ca m.rtyuta uddhara.ne samarthasya pitu.h samiipe puna.h punarvinati.m prarthanaa nca k.rtvaa tatphalaruupi.nii.m "sa"nkaato rak.saa.m praapya ca


yato .asmaaka.m prabho ryii"sukhrii.s.tasya paraakrama.m punaraagamana nca yu.smaan j naapayanto vaya.m kalpitaanyupaakhyaanaanyanvagacchaameti nahi kintu tasya mahimna.h pratyak.sasaak.si.no bhuutvaa bhaa.sitavanta.h|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्